IX समासः

IX समासः

9th - 10th Grade

5 Qs

quiz-placeholder

Similar activities

भ्रान्तो बालः

भ्रान्तो बालः

9th Grade

6 Qs

9th Lesson 5 - suktimauktikam

9th Lesson 5 - suktimauktikam

9th Grade

8 Qs

hindi varnmala

hindi varnmala

9th Grade

10 Qs

स्त्रीलिङ्गशब्दप्रयोगः

स्त्रीलिङ्गशब्दप्रयोगः

6th - 10th Grade

10 Qs

संस्कृत प्रत्यय ( १० )

संस्कृत प्रत्यय ( १० )

10th Grade

10 Qs

इतरेतर द्वन्द्व समासः

इतरेतर द्वन्द्व समासः

10th Grade

10 Qs

उपपदविभक्तिः - द्वितीया - चतुर्थी

उपपदविभक्तिः - द्वितीया - चतुर्थी

7th - 9th Grade

10 Qs

vibhaktiH 1- 4

vibhaktiH 1- 4

9th Grade

10 Qs

IX समासः

IX समासः

Assessment

Quiz

World Languages

9th - 10th Grade

Medium

Created by

Usha R

Used 4+ times

FREE Resource

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

द्वन्द्वसमासे कस्य प्रयोगः भवति?

अपि

एव

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रविः च सूर्यः च आदित्यः च

रविसूर्यादित्याः

रविसूर्यादित्याः

रव्यादित्यसूर्याः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मृगः च मृगः च

मृगी

मृगाः

मृगौ

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नगराणि

नगरः च नगरः च नगरः च

नगरं च नगरं च नगरं च

नगरौ च नगरं च

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

छात्राः

छात्रः च छात्रौ च

छात्राः च छात्रः च

छात्रा च छात्रा च