अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

6th - 10th Grade

15 Qs

quiz-placeholder

Similar activities

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 6 से 8 तक)

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 6 से 8 तक)

6th - 8th Grade

20 Qs

सदैव पुरतो निधेहि चरणं MCQ 1

सदैव पुरतो निधेहि चरणं MCQ 1

8th Grade

10 Qs

Complete the sentences with an appropriate Preficate

Complete the sentences with an appropriate Preficate

9th Grade

10 Qs

स्वरसंधिः (मणिका)

स्वरसंधिः (मणिका)

10th Grade

20 Qs

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

संस्कृतम् प्रश्नोत्तरी

संस्कृतम् प्रश्नोत्तरी

6th - 10th Grade

20 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

Sanskrit Vyakran

Sanskrit Vyakran

6th Grade

10 Qs

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

Assessment

Quiz

Other

6th - 10th Grade

Medium

Created by

Jothi Jaishankar

Used 15+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

....... वाटिकायाम् चत्वारः निम्बवृक्षाः सन्ति।

अस्मिन्

अस्याम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

....... मम लेखनी अस्ति।

एषः

एषा

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नरः ..................... पुष्पं पश्यति।

एतत्

एतम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अध्यापकः ................... बालिकया सह गच्छति।

तेन

तया

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.......................... लतायाम् कति पुष्पाणि सन्ति।

तस्याम्

तस्मिन्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.......................... पटले अनेकानि पुस्तकानि सन्ति।

अस्मिन्

अस्याम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुरुः.......................... बालाय पुस्तकं यच्छति।

तस्यै

तस्मै

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?