अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

6th - 10th Grade

15 Qs

quiz-placeholder

Similar activities

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

संस्कृतम् प्रश्नोत्तरी

संस्कृतम् प्रश्नोत्तरी

6th - 10th Grade

20 Qs

संस्कृतम् 2

संस्कृतम् 2

6th - 8th Grade

10 Qs

sanskrit Quiz

sanskrit Quiz

6th Grade - University

10 Qs

Sanskrit Vyakran

Sanskrit Vyakran

6th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

6th Grade

18 Qs

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 6 से 8 तक)

संस्कृत सप्ताह - प्रश्नोत्तरी (कक्षा - 6 से 8 तक)

6th - 8th Grade

20 Qs

Complete the sentences with an appropriate Preficate

Complete the sentences with an appropriate Preficate

9th Grade

10 Qs

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

अनु्प्रयुक्त - व्याकरणम् (विभक्ति आधारित प्रश्नाः )

Assessment

Quiz

Other

6th - 10th Grade

Medium

Created by

Jothi Jaishankar

Used 15+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

....... वाटिकायाम् चत्वारः निम्बवृक्षाः सन्ति।

अस्मिन्

अस्याम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

....... मम लेखनी अस्ति।

एषः

एषा

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

नरः ..................... पुष्पं पश्यति।

एतत्

एतम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अध्यापकः ................... बालिकया सह गच्छति।

तेन

तया

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.......................... लतायाम् कति पुष्पाणि सन्ति।

तस्याम्

तस्मिन्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

.......................... पटले अनेकानि पुस्तकानि सन्ति।

अस्मिन्

अस्याम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गुरुः.......................... बालाय पुस्तकं यच्छति।

तस्यै

तस्मै

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?