समासः

समासः

10th Grade

15 Qs

quiz-placeholder

Similar activities

Hindi Quiz

Hindi Quiz

10th Grade

14 Qs

संज्ञा

संज्ञा

7th - 10th Grade

20 Qs

Quiz-1 (वर्ण विचार पर आधारित  )

Quiz-1 (वर्ण विचार पर आधारित )

6th - 12th Grade

15 Qs

जननी तुल्यवत्सला MCQ 1

जननी तुल्यवत्सला MCQ 1

10th Grade

10 Qs

वाक्य विचार

वाक्य विचार

10th Grade

15 Qs

उत्साह

उत्साह

10th Grade

10 Qs

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

सुभाषितानि/बुद्धिर्बलवती सदा (Revision)

10th Grade

20 Qs

हम पंछी उन्मुक्त गगन के

हम पंछी उन्मुक्त गगन के

6th - 10th Grade

13 Qs

समासः

समासः

Assessment

Quiz

Other

10th Grade

Medium

Created by

VIJAY SINGH

Used 10+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

क्रोधः नराणां देहविनाशाय प्रथमः शत्रुः अस्ति।

(क) देहे विनाशाय

(ख) देहस्य विनाशाय

(ग) देहं विनाशाय

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वायुमण्डले मलस्य अभावः जलम् न विद्यते।

(क) मलाभावम्

(ख) निर्मलः

(ग) निर्मलम्

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

शृगालेन सहितम् पुनरायन्तं व्याघ्रं दृष्ट्वा बुद्धिमती चिन्तितवती।

(क) सहशृगालम्

(ख) सशृगालम्

(ग) शृगालसहितः

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अहं मानवाय जीवनं कामये।

(क) मानवजीवः

(ख) मानवायजीवनम्

(ग) मानवजीवनम्

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अश्वः धावनवीरः अस्ति।

(क) धावनं वीरः

(ख) धावने वीरः

(ग) धावनात् वीरः

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

राजसिहः नाम राजपुत्रः वसति स्मः।

क) राजस्य पुत्रः

ख) राज्ञस्य पुत्रः

ग) राज्ञः पुत्रः

7.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।

क) वृक्ष उपरि

ख) वृक्षस्य उपरि

ग) वृक्षे उपरि

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?