समासः

समासः

10th Grade

15 Qs

quiz-placeholder

Similar activities

कक्षा दसवीं विषय "रस"

कक्षा दसवीं विषय "रस"

10th Grade

20 Qs

Hindi -10th

Hindi -10th

10th Grade

10 Qs

हिन्दी मात्रा

हिन्दी मात्रा

3rd Grade - University

14 Qs

class 9th hindi grammar

class 9th hindi grammar

8th - 10th Grade

12 Qs

Hindi Grammar - Bridge Course

Hindi Grammar - Bridge Course

5th - 10th Grade

17 Qs

Grade 4 quiz

Grade 4 quiz

4th Grade - University

12 Qs

sanskrit

sanskrit

10th Grade

20 Qs

वाक्य विचार

वाक्य विचार

10th Grade

15 Qs

समासः

समासः

Assessment

Quiz

Other

10th Grade

Medium

Created by

VIJAY SINGH

Used 10+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

क्रोधः नराणां देहविनाशाय प्रथमः शत्रुः अस्ति।

(क) देहे विनाशाय

(ख) देहस्य विनाशाय

(ग) देहं विनाशाय

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वायुमण्डले मलस्य अभावः जलम् न विद्यते।

(क) मलाभावम्

(ख) निर्मलः

(ग) निर्मलम्

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

शृगालेन सहितम् पुनरायन्तं व्याघ्रं दृष्ट्वा बुद्धिमती चिन्तितवती।

(क) सहशृगालम्

(ख) सशृगालम्

(ग) शृगालसहितः

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अहं मानवाय जीवनं कामये।

(क) मानवजीवः

(ख) मानवायजीवनम्

(ग) मानवजीवनम्

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

अश्वः धावनवीरः अस्ति।

(क) धावनं वीरः

(ख) धावने वीरः

(ग) धावनात् वीरः

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

राजसिहः नाम राजपुत्रः वसति स्मः।

क) राजस्य पुत्रः

ख) राज्ञस्य पुत्रः

ग) राज्ञः पुत्रः

7.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।

क) वृक्ष उपरि

ख) वृक्षस्य उपरि

ग) वृक्षे उपरि

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?