सन्धिः

सन्धिः

10th Grade

20 Qs

quiz-placeholder

Similar activities

संस्कृतं #१

संस्कृतं #१

6th Grade - Professional Development

16 Qs

अव्ययः कक्षा- दशमी (2024-2025

अव्ययः कक्षा- दशमी (2024-2025

10th Grade

20 Qs

कक्षा परीक्षा class 8

कक्षा परीक्षा class 8

8th - 10th Grade

15 Qs

Vaakh Part 3

Vaakh Part 3

9th - 12th Grade

17 Qs

varno ke uchharan sthan

varno ke uchharan sthan

6th - 10th Grade

15 Qs

Agnipath MCQ अग्निपथ MCQ Class 9

Agnipath MCQ अग्निपथ MCQ Class 9

9th - 10th Grade

18 Qs

सन्धिः कक्षा - दशमी -1 (2021-2022)

सन्धिः कक्षा - दशमी -1 (2021-2022)

10th Grade

20 Qs

कक्षा- 10 पाठ-1 शुचिपर्यावरणम

कक्षा- 10 पाठ-1 शुचिपर्यावरणम

10th Grade

20 Qs

सन्धिः

सन्धिः

Assessment

Quiz

Other

10th Grade

Medium

Created by

Kodandapani R

Used 4+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निसर्गे स्यान्न समाविष्टा।

स्यात् + न

स्यास + न

स्यान् + न

स्याम् + न

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्वया महत्कौतुकम् आवेदितं यत् मानुषादपि बिभेषि?

मानुषाद् + अपि

मानुषाद + अपि

मानुषात् + अपि

मानुषा + अपि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अपि च इतस्तावद् वयस्य।

इतस्ता + वद्

इतेः + तावद्

इत + स्तावद

इतः + तावद्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भवति शिशुजनो वयः + अनुरोधात्

वयोऽनुरोधात्

वायेऽनुरोधात्

वयअनुरोधात्

वयोनुरोधात्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अचिरादेव चण्डवातेन मेघरवैश्च प्रवर्षः समजायत।

मेघरवै + च

मेघ + रवैश्च

मेघरवैः + च

मेघः + रवैश्च

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अतिदीर्घः प्रवासः + अयं दारुणश्च।

प्रवासरयम्

प्रवासोयम्

प्रवासोऽयम्    

प्रवास अयम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

आलस्यं हि मनुष्याणां शरीरस्थः + महान् रिपुः।

शरीरस्थमहान्

शरीरस्थो महान्

शरीरस्थ महान्

कोऽपि नास्ति

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?