Sanskrit - Vyakaran Revision

Sanskrit - Vyakaran Revision

6th - 10th Grade

15 Qs

quiz-placeholder

Similar activities

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

क्षितौ राजसे स्वर्णभूमि

क्षितौ राजसे स्वर्णभूमि

8th Grade

10 Qs

कविता- कृष्ण की चेतावनी

कविता- कृष्ण की चेतावनी

7th Grade

10 Qs

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

5th - 8th Grade

20 Qs

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

संस्कृत पुनरावृति कक्षा सप्तमी

संस्कृत पुनरावृति कक्षा सप्तमी

7th Grade

10 Qs

VIII SANSKRIT CHAPTER-2

VIII SANSKRIT CHAPTER-2

8th Grade

10 Qs

Sanskrit - Vyakaran Revision

Sanskrit - Vyakaran Revision

Assessment

Quiz

Other

6th - 10th Grade

Hard

Created by

RADHIKA BHADBHADE

Used 4+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

द्वौ बालकौ ____________ |

अगच्छत्

अगच्छताम्

अगच्छन्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं श्व: ग्रामं __________ |

गमिष्यामि

गमिष्यति

गमिष्याव:

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

__________ तत्र अपठन् |

बालिका

बालिका:

बालिके

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

राम: __________ पुत्र: अस्ति |

दशरथ:

दशरथेन

दशरथस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पर्यायवाची - सूर्य:

रवि:

सोम:

चन्द्र:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकस्मिन् वने शृगाल: न्यवसत् | - वाक्ये कर्तुपदं किम् ?

एकस्मिन्

वने

शृगाल:

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पाठशालाया: ध्येयवाक्यं ?

ज्ञानादेव तु कैवल्यम्

चराति चरतो भग:

विद्या परं भूषणम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?