उचितधातुरूपाणि लिखत (Term 1, Grade 9)

उचितधातुरूपाणि लिखत (Term 1, Grade 9)

9th Grade

20 Qs

quiz-placeholder

Similar activities

स्वर्णकाकः

स्वर्णकाकः

9th Grade

25 Qs

उचितधातुरूपाणि लिखत (Term 1, Grade 9)

उचितधातुरूपाणि लिखत (Term 1, Grade 9)

Assessment

Quiz

Other

9th Grade

Medium

Created by

Jayan KR

Used 2+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

काकः ................ - अहं त्वत्कृते सोपानमुत्तारयामि |
अवदत्
अबदः
अवदम्
अबदन्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सा बालिका तस्यां मञ्जूषायां भीषणं कृष्णसर्पम् .............
अपश्यम्
अपश्यत्
अपश्यः
अपश्यत

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

(चन्दनः प्रसन्नमनसा) त्रिशत - सेटकपरिमितं दुग्धम्! शोभनम् ! दुग्धव्यवस्था ................ |
भविष्यामि
भविष्यति
भविष्यन्ति
भविष्यथ

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

अहो । सेटक - त्रिशतकानि पयांसि ! अनेन तु अहं बहुधनं ............. |
लप्स्याबहे
लप्स्य से
लप्स्ये
लप्स्य ते

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

प्रसन्नः सः धेनोः बहुसेवां ............. | |
करोति
कुर्वन्ति
कुरुतः
करोमि

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मासान्ते एव दुग्धस्य आवश्यकता ...................... |
भवन्ति
भवतः
भवसि
भवति

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

यदि प्रतिदिनं अहं दोहनं .................. तर्हि दुग्धं सुरक्षितं न तिष्ठति | |
करोषि
करोति
करोमि
कुर्मः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?