उचितधातुरूपाणि लिखत (Term 1, Grade 9)

उचितधातुरूपाणि लिखत (Term 1, Grade 9)

9th Grade

20 Qs

quiz-placeholder

Similar activities

उपपद विभक्तिः

उपपद विभक्तिः

9th Grade

15 Qs

उपपदविभक्ति अभ्यासः

उपपदविभक्ति अभ्यासः

8th - 12th Grade

20 Qs

धातुरुपाणां वाक्येषु प्रयोगः

धातुरुपाणां वाक्येषु प्रयोगः

9th Grade

15 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

IX

IX

9th Grade

15 Qs

क्त्वा प्रत्यय

क्त्वा प्रत्यय

6th - 12th Grade

20 Qs

पुस्तकम्

पुस्तकम्

9th Grade

15 Qs

Sanskrit - Vyakaran Revision

Sanskrit - Vyakaran Revision

6th - 10th Grade

15 Qs

उचितधातुरूपाणि लिखत (Term 1, Grade 9)

उचितधातुरूपाणि लिखत (Term 1, Grade 9)

Assessment

Quiz

Other

9th Grade

Medium

Created by

Jayan KR

Used 2+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

काकः ................ - अहं त्वत्कृते सोपानमुत्तारयामि |
अवदत्
अबदः
अवदम्
अबदन्

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सा बालिका तस्यां मञ्जूषायां भीषणं कृष्णसर्पम् .............
अपश्यम्
अपश्यत्
अपश्यः
अपश्यत

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

(चन्दनः प्रसन्नमनसा) त्रिशत - सेटकपरिमितं दुग्धम्! शोभनम् ! दुग्धव्यवस्था ................ |
भविष्यामि
भविष्यति
भविष्यन्ति
भविष्यथ

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

अहो । सेटक - त्रिशतकानि पयांसि ! अनेन तु अहं बहुधनं ............. |
लप्स्याबहे
लप्स्य से
लप्स्ये
लप्स्य ते

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

प्रसन्नः सः धेनोः बहुसेवां ............. | |
करोति
कुर्वन्ति
कुरुतः
करोमि

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

मासान्ते एव दुग्धस्य आवश्यकता ...................... |
भवन्ति
भवतः
भवसि
भवति

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

यदि प्रतिदिनं अहं दोहनं .................. तर्हि दुग्धं सुरक्षितं न तिष्ठति | |
करोषि
करोति
करोमि
कुर्मः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?