शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

9th Grade

15 Qs

quiz-placeholder

Similar activities

उपपदविभक्तिः

उपपदविभक्तिः

8th - 10th Grade

15 Qs

कारक - उपपदविभक्त्यश्च

कारक - उपपदविभक्त्यश्च

7th - 10th Grade

16 Qs

उपपद विभक्तिः

उपपद विभक्तिः

9th Grade

15 Qs

उपपदविभक्ति अभ्यासः

उपपदविभक्ति अभ्यासः

8th - 12th Grade

20 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

शब्दरूपाणि ३

शब्दरूपाणि ३

8th - 10th Grade

10 Qs

sansakrit

sansakrit

9th Grade

15 Qs

अशुद्धि शोधनम्

अशुद्धि शोधनम्

7th - 9th Grade

10 Qs

शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

Assessment

Quiz

Other

9th Grade

Medium

Created by

VIJAY SINGH

Used 3+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

राजा …………पारितोषिकम् ददाति।

कविम्

कवीन्

कवये

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

…………. विष्णुम् अवदत्।

रमया

रमाम्

रमा

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

एतानि .......... मधुराणि सन्ति।

फलम्

फलानि

फलेषु

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

……… पत्राणि हरितानि सन्ति

तानि

तस्यै

तत्

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

……… मधुरं भवति

मधु:

मधुम्

मधु

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

……..... जलम् प्रवहति।

नदी:

नद्या:

नदी

7.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

.......नाम किम् अस्ति।

भवत:

भवान्

भवत्सु

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?