शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

9th Grade

15 Qs

quiz-placeholder

Similar activities

Complete the sentences with an appropriate Preficate

Complete the sentences with an appropriate Preficate

9th Grade

10 Qs

उपपद विभक्तिः

उपपद विभक्तिः

9th Grade

15 Qs

उपपदविभक्ति अभ्यासः

उपपदविभक्ति अभ्यासः

8th - 12th Grade

20 Qs

यण् सन्धि

यण् सन्धि

8th - 10th Grade

12 Qs

संस्कृतं #‌२

संस्कृतं #‌२

KG - Professional Development

16 Qs

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

sansakrit

sansakrit

9th Grade

15 Qs

अशुद्धि शोधनम्

अशुद्धि शोधनम्

7th - 9th Grade

10 Qs

शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

शब्दरुपाणां वाक्येषु प्रयोगः(LEVEL-2)

Assessment

Quiz

Other

9th Grade

Medium

Created by

VIJAY SINGH

Used 3+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

राजा …………पारितोषिकम् ददाति।

कविम्

कवीन्

कवये

2.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

…………. विष्णुम् अवदत्।

रमया

रमाम्

रमा

3.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

एतानि .......... मधुराणि सन्ति।

फलम्

फलानि

फलेषु

4.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

……… पत्राणि हरितानि सन्ति

तानि

तस्यै

तत्

5.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

……… मधुरं भवति

मधु:

मधुम्

मधु

6.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

……..... जलम् प्रवहति।

नदी:

नद्या:

नदी

7.

MULTIPLE CHOICE QUESTION

10 sec • 1 pt

.......नाम किम् अस्ति।

भवत:

भवान्

भवत्सु

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?