संस्कृत_लृटलकार

संस्कृत_लृटलकार

6th - 8th Grade

7 Qs

quiz-placeholder

Similar activities

हिंदी भूतकाल

हिंदी भूतकाल

8th Grade

10 Qs

पत्र लेखन

पत्र लेखन

6th - 7th Grade

10 Qs

निम्नलिखितकर्तुपदैः सह उचितक्रियापदान् चित्वा लिखत

निम्नलिखितकर्तुपदैः सह उचितक्रियापदान् चित्वा लिखत

6th - 10th Grade

10 Qs

उपसर्गः

उपसर्गः

8th - 10th Grade

10 Qs

कारकाणि

कारकाणि

6th - 7th Grade

10 Qs

Thakur ka kuan

Thakur ka kuan

7th - 8th Grade

10 Qs

Muhavare OA-2

Muhavare OA-2

7th - 8th Grade

8 Qs

अनेक  शब्दों के लिए एक शब्द  8

अनेक शब्दों के लिए एक शब्द 8

8th Grade

10 Qs

संस्कृत_लृटलकार

संस्कृत_लृटलकार

Assessment

Quiz

Other

6th - 8th Grade

Medium

Created by

Babbal Luthra

Used 4+ times

FREE Resource

7 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

इनमें शुद्ध वाक्य् होगा-

सः खदिष्यतः

त्वम् खादिष्यथ्

अहम् खादति

यूयम् खादिष्यथ

2.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

इनमें शुद्ध वाक्य् होगा-

त्वम् खदिष्यतः

ते खादिष्यथ्

सः खादिष्यति

वयम् खादिष्यथ

3.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

इनमें शुद्ध वाक्य् होगा-

त्वम् क्रीडिष्यति

ते क्रीडिष्यथः

सः क्रीडिष्यामि

वयम् खादिष्यथ

त्वम् क्रीडिष्यसि

4.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

इनमें शुद्ध वाक्य् होगा-

आवाम् क्रीडिष्यथः

त्वम् क्रीडिष्यसी

सः क्रीडिष्यामि

त्वम् क्रीडिष्यसि

5.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

इनमें शुद्ध वाक्य् होगा-

आवाम् पिबिष्यसि

सः पिबिष्यावः

त्वम् पिबिष्यसि

त्वम् पिबिष्यामि

6.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

इनमें शुद्ध वाक्य् होगा-

आवाम् चलिष्यसि

सः चलिष्यावः

त्वम् चलिष्यामि

यूयम चलिष्यथ

7.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

इनमें शुद्ध वाक्य् होगा-

सः गमिष्यावः

आवाम् गमिष्यसि

त्वम् गमिष्यसि

त्वम् गमिष्यथ