अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||
Quiz
•
Arts
•
12th Grade - University
•
Hard
Hareesh KP
Used 8+ times
FREE Resource
11 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
'अनियन्त्रणानुयोगः तपस्विजनो नाम | ' अत्र 'अनुयोग' इत्यस्य अर्थः कः ?
प्रश्नः
भक्तिः
विनयः
प्रीतिः
2.
MULTIPLE CHOICE QUESTION
20 sec • 1 pt
कति रूपकाणि सन्ति ?
नव
दश
सप्त
एकादश
3.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
सा खलु विदितभक्तिं मां महर्षेः कथयिष्यति |अत्र विदितभक्तिः कः / का ?
दुष्यन्तः
वैखानसः
शकुन्तला
प्रियंवदा
4.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
तेन हि नार्हत्येतदङ्गुलीयकम् अन्गुलीवियोगम् | कस्य / कस्याः वचनम् इदम् ?
दुष्यन्तस्य
शकुन्तलायाः
अनसूयायाः
प्रियंवदायाः
5.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
दुष्यन्तवचनं नास्ति .....
अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् |
अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् |
एषः खलु कण्वस्य कुलपतेः अनुमालिनीतीरमाश्रमो दृश्यते |
दूरममुना सारङ्गेण वयमाकृष्टाः |
6.
MULTIPLE CHOICE QUESTION
30 sec • 1 pt
"पश्योदग्रप्लुतत्वात् वियति बहुतरं स्तोकमुर्व्यां प्रयाति " | अत्र 'वियति' इति पदस्य अर्थः कः ?
अम्भसि
नभसि
उत्पतति
उद्गच्छति
7.
MULTIPLE CHOICE QUESTION
45 sec • 1 pt
(क ) नान्दी (ख) सूत्रधारः (ग) विदूषकः (घ) नटी (ङ्) प्रस्तावना (च) प्रवेशकः | एतेषु शाकुन्तले प्रथमाङ्के न विद्यते / न विद्येते /न विद्यन्ते |
क , ग, ङ्
ग ,ङ्,
ङ् , च
ग ,च
Create a free account and access millions of resources
Create resources
Host any resource
Get auto-graded reports

Continue with Google

Continue with Email

Continue with Classlink

Continue with Clever
or continue with

Microsoft
%20(1).png)
Apple

Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?
Similar Resources on Wayground
Popular Resources on Wayground
20 questions
Brand Labels
Quiz
•
5th - 12th Grade
11 questions
NEASC Extended Advisory
Lesson
•
9th - 12th Grade
10 questions
Ice Breaker Trivia: Food from Around the World
Quiz
•
3rd - 12th Grade
10 questions
Boomer ⚡ Zoomer - Holiday Movies
Quiz
•
KG - University
25 questions
Multiplication Facts
Quiz
•
5th Grade
22 questions
Adding Integers
Quiz
•
6th Grade
10 questions
Multiplication and Division Unknowns
Quiz
•
3rd Grade
20 questions
Multiplying and Dividing Integers
Quiz
•
7th Grade