अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||

अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||

12th Grade - University

11 Qs

quiz-placeholder

Similar activities

प्रत्यय

प्रत्यय

9th - 12th Grade

10 Qs

संस्कृत संधि अभ्यास

संस्कृत संधि अभ्यास

6th - 12th Grade

10 Qs

अमरकोशः ||

अमरकोशः ||

University

12 Qs

Narendra

Narendra

1st Grade - University

16 Qs

jg

jg

University

14 Qs

sanskrit degree 1st year

sanskrit degree 1st year

University

10 Qs

UNEMPLOYMENT

UNEMPLOYMENT

University

10 Qs

Darshan Sarvasvam

Darshan Sarvasvam

University

11 Qs

अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||

अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||

Assessment

Quiz

Arts

12th Grade - University

Hard

Created by

Hareesh KP

Used 8+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'अनियन्त्रणानुयोगः तपस्विजनो नाम | ' अत्र 'अनुयोग' इत्यस्य अर्थः कः ?

प्रश्नः

भक्तिः

विनयः

प्रीतिः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

कति रूपकाणि सन्ति ?

नव

दश

सप्त

एकादश

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सा खलु विदितभक्तिं मां महर्षेः कथयिष्यति |अत्र विदितभक्तिः कः / का ?

दुष्यन्तः

वैखानसः

शकुन्तला

प्रियंवदा

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

तेन हि नार्हत्येतदङ्गुलीयकम् अन्गुलीवियोगम् | कस्य / कस्याः वचनम् इदम् ?

दुष्यन्तस्य

शकुन्तलायाः

अनसूयायाः

प्रियंवदायाः

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

दुष्यन्तवचनं नास्ति .....

अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् |

अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् |

एषः खलु कण्वस्य कुलपतेः अनुमालिनीतीरमाश्रमो दृश्यते |

दूरममुना सारङ्गेण वयमाकृष्टाः |

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"पश्योदग्रप्लुतत्वात् वियति बहुतरं स्तोकमुर्व्यां प्रयाति " | अत्र 'वियति' इति पदस्य अर्थः कः ?

अम्भसि

नभसि

उत्पतति

उद्गच्छति

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

(क ) नान्दी (ख) सूत्रधारः (ग) विदूषकः (घ) नटी (ङ्) प्रस्तावना (च) प्रवेशकः | एतेषु शाकुन्तले प्रथमाङ्के न विद्यते / न विद्येते /न विद्यन्ते |

क , ग, ङ्

ग ,ङ्,

ङ् , च

ग ,च

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?