अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||

अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||

12th Grade - University

11 Qs

quiz-placeholder

Similar activities

Sanskrit

Sanskrit

University

14 Qs

hindi

hindi

University

9 Qs

Hindi lit

Hindi lit

University

16 Qs

अमरकोशः ||

अमरकोशः ||

University

12 Qs

രണ്ടാമങ്കം.....ശാകുന്തളത്തിന്‍റെ

രണ്ടാമങ്കം.....ശാകുന്തളത്തിന്‍റെ

University - Professional Development

11 Qs

B.A. 1 Music instrumental 1st sem

B.A. 1 Music instrumental 1st sem

University

12 Qs

Darshan Sarvasvam

Darshan Sarvasvam

University

11 Qs

Sumiran

Sumiran

KG - Professional Development

8 Qs

अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||

अभिज्ञानशाकुन्तलम् प्रथमोऽङ्कः ||

Assessment

Quiz

Arts

12th Grade - University

Hard

Created by

Hareesh KP

Used 8+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'अनियन्त्रणानुयोगः तपस्विजनो नाम | ' अत्र 'अनुयोग' इत्यस्य अर्थः कः ?

प्रश्नः

भक्तिः

विनयः

प्रीतिः

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

कति रूपकाणि सन्ति ?

नव

दश

सप्त

एकादश

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

सा खलु विदितभक्तिं मां महर्षेः कथयिष्यति |अत्र विदितभक्तिः कः / का ?

दुष्यन्तः

वैखानसः

शकुन्तला

प्रियंवदा

4.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

तेन हि नार्हत्येतदङ्गुलीयकम् अन्गुलीवियोगम् | कस्य / कस्याः वचनम् इदम् ?

दुष्यन्तस्य

शकुन्तलायाः

अनसूयायाः

प्रियंवदायाः

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

दुष्यन्तवचनं नास्ति .....

अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् |

अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् |

एषः खलु कण्वस्य कुलपतेः अनुमालिनीतीरमाश्रमो दृश्यते |

दूरममुना सारङ्गेण वयमाकृष्टाः |

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"पश्योदग्रप्लुतत्वात् वियति बहुतरं स्तोकमुर्व्यां प्रयाति " | अत्र 'वियति' इति पदस्य अर्थः कः ?

अम्भसि

नभसि

उत्पतति

उद्गच्छति

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

(क ) नान्दी (ख) सूत्रधारः (ग) विदूषकः (घ) नटी (ङ्) प्रस्तावना (च) प्रवेशकः | एतेषु शाकुन्तले प्रथमाङ्के न विद्यते / न विद्येते /न विद्यन्ते |

क , ग, ङ्

ग ,ङ्,

ङ् , च

ग ,च

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?

Similar Resources on Wayground

Discover more resources for Arts