sanskrit class-7

sanskrit class-7

7th Grade

10 Qs

quiz-placeholder

Similar activities

त्रिवर्णः ध्वजः

त्रिवर्णः ध्वजः

7th Grade

9 Qs

सुभाषितानि sanskrit mcq

सुभाषितानि sanskrit mcq

4th - 8th Grade

5 Qs

सुभाषितानि class 7

सुभाषितानि class 7

7th Grade

15 Qs

संस्कृत

संस्कृत

7th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

सदाचार:

सदाचार:

7th Grade

10 Qs

VII-SANSKRIT ch-1 & CH-2

VII-SANSKRIT ch-1 & CH-2

7th Grade

10 Qs

प्रथम: पाठ: सुभाषितानि (कक्षा सप्तमी )

प्रथम: पाठ: सुभाषितानि (कक्षा सप्तमी )

7th Grade

10 Qs

sanskrit class-7

sanskrit class-7

Assessment

Quiz

Other

7th Grade

Medium

Created by

Garima Sharma

Used 81+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

एकपदेन उत्तरत-

लोके वशीकृतिः का?

पाषाणखण्डेषु

सद्भिः

सत्येन

क्षमा

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

एकपदेन उत्तरत-

पृथिवी केन धार्यते?

त्रीणि

सत्येन

सद्भिः

क्षमा

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एकपदेन उत्तरत-

पृथिव्यां त्रीणि रत्नानि कानि?

पृथिव्यां ,जलं, अन्नं

शौर्ये, विज्ञाने, विनये

जलं, अन्नं सुभाषितम्

दाने, तपसि, शौर्ये,

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्ननिर्माणं कुरुत

सद्भिः एव सहासीत।

कैः

केन

किं

कां

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्ननिर्माणं कुरुत –

सत्येन वाति वायुः।

का

केन

कस्याः

कुत्र

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

प्रश्ननिर्माणं कुरुत –

वसुन्धरा बहुरत्ना भवति।

कस्याः

कैः

का

कुत्र

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

यथायोग्यं श्लोकांशान् मेलयत-

आहारे व्यवहारे च –

सत्येन तपते रविः।

त्यक्तलज्जः सुखी भवेत्।

बहुरत्ना वसुन्धरा।

नासद्भिः किञ्चिदाचरेत्।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?