प्रश्नोत्तरी - काव्यप्रकाशः ||

प्रश्नोत्तरी - काव्यप्रकाशः ||

University - Professional Development

20 Qs

quiz-placeholder

Similar activities

Lectura de devanagari

Lectura de devanagari

University

19 Qs

Show 1 Derek O' Brian Sanskrit

Show 1 Derek O' Brian Sanskrit

KG - Professional Development

15 Qs

LSK Bhvaadi W1 Quiz

LSK Bhvaadi W1 Quiz

University

25 Qs

शब्दरूपाणि

शब्दरूपाणि

University

16 Qs

प्रश्नोत्तरी - काव्यप्रकाशः ||

प्रश्नोत्तरी - काव्यप्रकाशः ||

Assessment

Quiz

Philosophy, World Languages, Fun

University - Professional Development

Practice Problem

Hard

Created by

Hareesh KP

Used 1+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

यः शब्दः साक्षात्सङ्केतितम् अर्थम् अभिधत्ते सः कः ?

लाक्षणिकः

व्यञ्जकः

वाचकः

एतेषु न कोऽपि

2.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

काव्यलक्षणविधायकं कारिकाविशेषं चिनुत |

इदमुत्तममतिशयिनि..............

काव्यं यशसे..........

नियतिकृतनियमरहिताम्......

तददोषौ.........

3.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

काव्यकरणे काव्ययोजने च पौनःपुन्येन प्रवृत्तिः काव्यस्य ............. अन्तर्भवति |

कारणे

प्रयोजनेषु

लक्षणे

एतेषु न केष्वपि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काव्यालङ्कारसूत्रवृत्तिः कस्य कृतिः भवति ?

उद्भटाचार्यस्य

रुद्रटाचार्यस्य

वामनाचार्यस्य

क्षेमेन्द्राचार्यस्य

5.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

"कुन्ताः प्रविशन्ति "इति कस्याः लक्षणायाः उदाहरणम् भवति ?

लक्षणलक्षणायाः

उपादानलक्षणायाः

सारोपलक्षणायाः

साध्यवसानिकलक्षणायाः

6.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

ग्रामतरुणं तरुण्याः नववञ्जुलमञ्जरीसनाथकरम् |

पश्यन्त्याः भवति मुहुर्नितरां मलिना मुखच्छाया ||अत्र............. प्राधान्यम्

वाच्यार्थस्य

लक्ष्यार्थस्य

व्यङ्ग्यार्थस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शब्दः कतिविधः ?

एकविधः

द्विविधः

त्रिविधः

चतुर्विधः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?