Sanskritam -8

Sanskritam -8

8th Grade

6 Qs

quiz-placeholder

Similar activities

सदैव पुरतो निधेहि चरणं MCQ 1

सदैव पुरतो निधेहि चरणं MCQ 1

8th Grade

10 Qs

संसारसागरस्य नायका:

संसारसागरस्य नायका:

8th Grade

10 Qs

SANSKRIT

SANSKRIT

8th Grade

10 Qs

Class VIII 2

Class VIII 2

8th Grade

10 Qs

8.12 कः रक्षति कः रक्षितः

8.12 कः रक्षति कः रक्षितः

8th - 10th Grade

10 Qs

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

Spoken Sanskrit Quiz

Spoken Sanskrit Quiz

KG - Professional Development

5 Qs

Sanskrit quiz

Sanskrit quiz

8th Grade

10 Qs

Sanskritam -8

Sanskritam -8

Assessment

Quiz

Other

8th Grade

Medium

Created by

Meena Upadhyay

Used 2+ times

FREE Resource

6 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वकीयम् साधनम् किम् भवति ?

धनम्

मनम्

बलम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पथिः के विषमाः प्रखराः ?

वस्त्राः

पाषाणाः

पुष्पाणि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

एतस्य गीतस्य रचयिता कः?

श्रीधरभाष्कर वर्णेकर

महात्मा गान्धीः

रविन्द्रनाथ टैगोरः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्रीधरभाष्कर वर्णेकर कीदृशः कवि मन्यते ?

छायावादीः

प्रगतिवादी

राष्ट्रवादी

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निजनिकेतनं कुत्र अस्ति?

उपवने

गिरिशिखरे

ग्रामे

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वकीयम् साधनम् किम् भवति ?

धनम्

मनम्

बलम्