Revision TEST 7

Revision TEST 7

7th Grade

10 Qs

quiz-placeholder

Similar activities

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

Identify

Identify

KG - 12th Grade

8 Qs

Saarinee pg 1-3

Saarinee pg 1-3

6th - 9th Grade

10 Qs

कक्षा - VII विषय - संस्कृत शब्दरूप-धातुरूप

कक्षा - VII विषय - संस्कृत शब्दरूप-धातुरूप

7th - 8th Grade

10 Qs

संस्कृत ( कक्षा - 7 )

संस्कृत ( कक्षा - 7 )

7th Grade

15 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

Revision TEST 7

Revision TEST 7

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

Sonal Gupta

Used 7+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

1. शरीरं पोषणं कैः लभते ?

प्रोटीन

विटामिन

खनिजपदार्थैः

वसा

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

2. खनिजपदार्थैः बिना किम् भवति

प्रोटीन

स्वस्थः

अनेके रोगाः

भोजनम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

3. अनेके रोगाः केषाम् अभावे भवन्ति ?

खनिज पदार्थाः

शरीरं

रोगं

शक्तिहीनं

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

4. रूक्षान्शाः कस्याम् सहायकाः भवन्ति ?

सहायकं

शरीरं

भोजनं

पाचन क्रियायां

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

5. रूक्षांशाः प्राप्तुम् किम्-किम् खादितव्यम् ?

अपक्वशाकं,फलानि आदयः

वसा

प्रोटीन

विटामिन

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

6. "एतेषाम् अभावे अनेके रोगाः भवन्ति" अस्मिन् वाक्ये "रोगाः" इति पदस्य विशेषणपदं किम् अस्ति ?

एतेषाम्

अनेके

अभावे

भवन्ति

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

7. "का च एतेषाम् उपयोगिता" अस्मिन् वाक्ये किम्अव्ययपदम् अस्ति

का

एतेषाम्

उपयोगिता

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?