Satsang Diksha Quiz - 3

Satsang Diksha Quiz - 3

3rd - 8th Grade

10 Qs

quiz-placeholder

Similar activities

Agama Hindu

Agama Hindu

5th Grade

10 Qs

P3 HINDU

P3 HINDU

3rd Grade

10 Qs

Group 4 Chapter 5 : Identify the Number by Verse

Group 4 Chapter 5 : Identify the Number by Verse

6th - 8th Grade

15 Qs

Pengayaan Tahfiz dan Fiqih

Pengayaan Tahfiz dan Fiqih

6th Grade

10 Qs

Kapitlu 6 - Simboli ta' mħabba

Kapitlu 6 - Simboli ta' mħabba

6th Grade

10 Qs

VUI HỌC THÁNH KINH: CHÚA NHẬT 4 MÙA CHAY - NĂM C.

VUI HỌC THÁNH KINH: CHÚA NHẬT 4 MÙA CHAY - NĂM C.

6th - 8th Grade

14 Qs

Balveer Returns

Balveer Returns

4th Grade

7 Qs

2. 1º"A" FONEMA CH

2. 1º"A" FONEMA CH

3rd Grade

11 Qs

Satsang Diksha Quiz - 3

Satsang Diksha Quiz - 3

Assessment

Quiz

Religious Studies

3rd - 8th Grade

Medium

Created by

Balika Sabha

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Sankṣhipyā’tra kṛutam hyevam -

- āgnopāsana-varṇanam ।

Tad vistaram vijānīyāt sāmpradāyika-shāstrataha

- samprāpya dāsa-bhāvataha ।

Puruṣhottama-bhaktir hi muktir ātyantikī matā

- prārthanam yatnam ācharet ।

Bhajeta dṛaḍha-vishvāsam Akṣhara-Puruṣhottame

- tyāgo bhakti-mayas-tvayam ।

Pari-tyāgo hyayam prāptum Akṣhara-Puruṣhottamam

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Swāminārāyaṇeneha -

- sarvopari sadā Harihi ।

Mumukṣhūṇām vimokṣhāya prakaṭo vartate sadā

- siddhānto’yam prabodhitaha ।

Gurubhish-cha Guṇātītair digante’yam pravartitaha

- mukti-pradah sanātanaha ।

Uchyate darshanam divyam Akṣhara-Puruṣhottamam

- paramparā-pratiṣhṭhitaha ।

Prakaṭā’kṣhara-brahmaikah sampradāye’sti no guruhu

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Guṇātīta-samārabdha -

- Brahma Bhagavato’kṣharam ।

Nityam māyā-param nityam Hari-sevāratam yataha

- pujā te sam-anushthitā ।

Gachchhā’tha tvam mad-ātmānam Akshara-Purushottama

- paramparā-pratiṣhṭhitaha ।

Prakaṭā’kṣhara-brahmaikah sampradāye’sti no guruhu

Akṣharādhipatir-Harihi ।

Paramātmā Parabrahma Bhagavān Puruṣhottamaha

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Teṣhu māyā-parau nityam -

- sthāpito mūrti-mattayā ।

Guru-charitra-grantheṣhu punar ayam dṛaḍhāyitaha

- mukti-pradah sanātanaha ।

Uchyate darshanam divyam Akṣhara-Puruṣhottamam

- satsangam na pari-tyajet ।

Swāminārāyaṇam Devam tad-bhaktim karhichid gurum

- Akṣhara-Puruṣhottamau ।

Jīvānām-īshvarāṇām cha muktis-tad-yogato bhavet

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Yagnapuruṣhadāsena -

- sthāpito mūrti-mattayā ।

Guru-charitra-grantheṣhu punar ayam dṛaḍhāyitaha

- cha-krustasya pravartanam ।

Virachitam idam shāstram tat-siddhāntā’nusārataha

- kāryam snānam samair janaihi ।

Tyāgibhish-cha Harihi pūjyo deyam dānam gṛuhasthitaihi

paramparā-pratiṣhṭhitaha ।

Prakaṭā’kṣhara-brahmaikah sampradāye’sti no guruhu

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Tyāgibhih prīti-vṛuddhyartham -

- Akṣhara-Puruṣhottame ।

Niṣhkāmatvam sadā dhāryam nirlobhatvam sadaiva cha

- nihsnehatvam tathaiva cha ।

Nirmānatvam sadā dhāryam anye cha tyāgino guṇāhā

- prārthanam yatnam ācharet ।

Bhajeta dṛaḍha-vishvāsam Akṣhara-Puruṣhottame

- tyāgo bhakti-mayas-tvayam ।

Pari-tyāgo hyayam prāptum Akṣhara-Puruṣhottamam

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Vipattiṣhu dhared dhairyam -

- kāla-karmādikasya tu ।

Manyeta sarva-kartāram Akṣhara-Puruṣhottamam

- prārthanam yatnam ācharet ।

Bhajeta dṛaḍha-vishvāsam Akṣhara-Puruṣhottame

- mahima-sahitam janaha ।

Pavitrām Sahajānanda-Nāmāvalim paṭhet tathā

- sva-shaktim anusṛutya cha ।

Āchāro vyavahārash-cha prāyash-chittam vidhīyatām

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?