संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

7th Grade

10 Qs

quiz-placeholder

Similar activities

उपपद्  विभक्ति

उपपद् विभक्ति

7th Grade

10 Qs

उपपद विभक्तिः

उपपद विभक्तिः

7th Grade

10 Qs

Understanding Madhyam Purush

Understanding Madhyam Purush

5th Grade - University

15 Qs

Revision (PT-3)

Revision (PT-3)

7th Grade

12 Qs

Sanskrit

Sanskrit

7th Grade

10 Qs

कारक

कारक

7th - 10th Grade

15 Qs

शब्दरूप

शब्दरूप

7th Grade

10 Qs

Sanskrit

Sanskrit

7th Grade

10 Qs

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

Assessment

Quiz

Other

7th Grade

Hard

Created by

Nakshatra Yadav

Used 5+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

देव शब्दरूप षष्ठी विभक्ति: द्विवचनम्

देवः

देवैः

देवयोः

देवेषु

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

चल् धातुरूपाणि लोट्लकार : उत्तमपुरुष बहुवचनम्

चलाव

चलाम

चलतः

चलामि

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस् धातुरूपाणि लोट् लकारः उत्तम पुरुष एकवचनम्

एधि

स्मः

सन्तु

असानि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भव् धातुरूपाणि लट्‌ लकारे मध्यम् पुरुष द्विवचनम्

भवावः

अभवत्

भवामि

भवतः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

धाव् धातुरूपाणि लोट्‌लकारे प्रथम पुरुष द्विवचनम्

धावताम्

धावथः

धावानि

धावाम

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

लता शब्दरूपाणि पञ्चम विभक्ति: बहुवचनम्

लताः

लताभ्यः

लते

लतायाम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

फल शब्दरूपाणि सप्तमी विभक्ति: बहुवचनम्

फलाभ्याम्

फलस्य

फलेषु

फलैः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?