Class test Sanskrit  (8th)

Class test Sanskrit (8th)

8th Grade

20 Qs

quiz-placeholder

Similar activities

Class 8 Sanskrit

Class 8 Sanskrit

8th Grade

20 Qs

अनुप्रयुक्त व्याकरणम्

अनुप्रयुक्त व्याकरणम्

7th - 10th Grade

20 Qs

सावित्रीबाई फूले

सावित्रीबाई फूले

8th Grade

25 Qs

Class test Sanskrit  (8th)

Class test Sanskrit (8th)

Assessment

Quiz

Other

8th Grade

Medium

Created by

Kameshwar Sharma

Used 34+ times

FREE Resource

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

3 mins • 1 pt

उदाहरणानुसारं पदानि पृथक् कुरुत-

महात्मनामुक्तिः – ………………… + …………………|

महात्मना +उक्ति:

महात्मनाम्+उक्ति:

महात्मनाम् + मुक्ति:

महात्मनाम + उक्ति:

2.

MULTIPLE CHOICE QUESTION

3 mins • 1 pt

गुणा गुणज्ञेषु गुणा भवन्ति।

ते निर्गुणं प्राप्य भवन्ति दोषाः॥

सुस्वादुतोयाः प्रभवन्ति नद्यः।

समुद्रमासाद्य भवन्त्यपेयाः॥

*काः अपेयाः भवन्ति?*

गुणा:

दोषा:

नद्य:

3.

MULTIPLE CHOICE QUESTION

3 mins • 1 pt

श्लोकांशेषु रिक्तस्थानानि पूरयत-


तद्भभागधेयं ——————— पशूनाम्‌।

धनं

परमं

अपेया:

यश:

4.

MULTIPLE CHOICE QUESTION

3 mins • 1 pt

गुणा गुणज्ञेषु गुणा भवन्ति।

ते निर्गुणं प्राप्य भवन्ति दोषाः॥

सुस्वादुतोयाः प्रभवन्ति नद्यः।

समुद्रमासाद्य भवन्त्यपेयाः॥

‘अवगुणाः’ इति पदस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।

किमपि न

अपेयाः

गुणाः

दोषाः

5.

MULTIPLE CHOICE QUESTION

3 mins • 1 pt

प्रकृति प्रत्यय विभागं कुरुत।

पठितवान्

पठ+कतवत

पठ्+क्तवतु

पठ्+क्त्वा

6.

MULTIPLE CHOICE QUESTION

3 mins • 1 pt

श्लोकांशेषु रिक्तस्थानानि पूरयत-(श्लोक के अंशों में रिक्त स्थान की पूर्ति कीजिए-)

(क) समुद्रमासाद्य ………………………..

व्यसनिन:

श्रुत्वा

भवन्त्यपेयाः

आदावेव

7.

MULTIPLE CHOICE QUESTION

3 mins • 1 pt

मधुमक्षिका किं जनयति?

माधुर्यम्

कटुकम्

कषाय:

तिक्तम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?