धातुरूप

धातुरूप

6th - 8th Grade

12 Qs

quiz-placeholder

Similar activities

Sanskrit Knowledge Test

Sanskrit Knowledge Test

6th - 10th Grade

10 Qs

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

संस्कृत शब्दरूप धातुरूपाणि पुनरावृति

7th Grade

10 Qs

धातुरूप (II Term)

धातुरूप (II Term)

8th Grade

10 Qs

सर्वनाम

सर्वनाम

6th Grade

10 Qs

Sarvanam

Sarvanam

6th - 7th Grade

10 Qs

सवर्नाम

सवर्नाम

7th Grade

10 Qs

Sanskrit Revision 1

Sanskrit Revision 1

6th Grade

10 Qs

Revision

Revision

6th Grade

13 Qs

धातुरूप

धातुरूप

Assessment

Quiz

Other

6th - 8th Grade

Hard

Created by

DHARMESH TIWARI

Used 2+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'वद्' धातोः लट लकार उत्तम पुरुष द्विवचनस्य रूपम् अस्ति -

वदामि

वदामः

वदावः

वदाम

वदेम

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'दा' धातोः लङ्लकार मध्यम पुरुष बहुवचनस्य रूपम् अस्ति -

अयच्छ:

अयच्छतम्

अयच्छत

अयच्छम्

अयच्छन्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'स्मृ' धातोः लृट् लकार प्रथम पुरुष एकवचनस्य रूपम् अस्ति -

स्मरिष्यावः

स्मरिष्यसि

स्मरिष्यत:

स्मरिष्यन्ति

स्मरिष्यति

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'हस्' धातोः लट् लकारस्य प्रथम पुरुष द्वविचनस्य रूपम् अस्ति -

हसतः

हसति

हसन्ति

हससि

हसथः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'खाद्' धातोः लोट् लकार उत्तम पुरुष बहुवचनस्य रूपम् अस्ति -

खाद

खादत

खादाम

खादाव

खादानि

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'वद्' धातोः विधिलिडग लकार उत्तम पुरुष एकवचनस्य रूपम् अस्ति -

वदेतम

वदेत

वदेयुः

वदेयम

वदेयम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

' दा' धातोः लृट् लकार प्रथम पुरुष एकवचनस्य रूपम् अस्ति -

दास्यत:

दास्यति

दास्यन्ति

दास्यत

दास्यथः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?