8 संसारसागरस्य नायकाः

8 संसारसागरस्य नायकाः

8th Grade

12 Qs

quiz-placeholder

Similar activities

बिलस्य वाणी कदापि मे श्रुता ३

बिलस्य वाणी कदापि मे श्रुता ३

8th Grade

10 Qs

समवायः हि दुर्जयः

समवायः हि दुर्जयः

7th - 8th Grade

7 Qs

बिलस्य वाणी कदापि में न श्रुता

बिलस्य वाणी कदापि में न श्रुता

8th Grade

10 Qs

Bhasha OR LIPI

Bhasha OR LIPI

8th Grade

10 Qs

Game

Game

5th - 10th Grade

10 Qs

यह सबसे कठिन समय नहीं’

यह सबसे कठिन समय नहीं’

8th Grade

10 Qs

हिंदी प्रश्नमंच

हिंदी प्रश्नमंच

6th - 8th Grade

15 Qs

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

8 संसारसागरस्य नायकाः

8 संसारसागरस्य नायकाः

Assessment

Quiz

Other

8th Grade

Hard

Created by

Anju Sachdeva

Used 43+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गजधराः …………………. प्रस्तुवन्ति स्म।

योजना

योजनम्

योजनाम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ते भाविव्ययम् …………………. स्म।

निभालयत्ति,

सगृह्णन्ति

आकलयन्ति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गजधराः के आसन्?

वास्तुकाराः

कुम्भकारः

स्वर्णकारा:

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

के शिल्पिरूपेण न समादृता: भवन्ति?

गजधर:

गजधरा:

नायकाः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

पर्यायपदं चित्वा लिखत-अधुना

कदा

इदनीम्

इदानीम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ते लौहयष्टि …………………. गृहीत्वा चलन्ति स्म।

हस्तं

हस्ते

हस्तेन

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘पुरा ते बहुप्रथिताः आसन्।’ अत्र अव्ययपदं किं?

ते

बहुप्रथिताः

आसन्

पुरा

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?