समास-प्रकरणम्

समास-प्रकरणम्

7th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

बुद्धिर्बलवती सदा

बुद्धिर्बलवती सदा

10th Grade

10 Qs

Shubham Pandya

Shubham Pandya

7th - 10th Grade

10 Qs

IX

IX

9th Grade

15 Qs

Chapter 3

Chapter 3

7th Grade

15 Qs

उपपद विभक्तिः

उपपद विभक्तिः

9th Grade

15 Qs

त्रिवर्णः ध्वजः

त्रिवर्णः ध्वजः

7th Grade

10 Qs

शुचिपर्यावरणम् MCQ 1

शुचिपर्यावरणम् MCQ 1

10th Grade

10 Qs

पाठ 5, सुवचनानि

पाठ 5, सुवचनानि

5th - 8th Grade

10 Qs

समास-प्रकरणम्

समास-प्रकरणम्

Assessment

Quiz

Other

7th - 10th Grade

Hard

Created by

Babbal Luthra

Used 2+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

मातापितरौ आगच्छतः

मातुः च पितुः च

माताः च पिताः च

माता च पितरम् च

माता च पिता च

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

अर्जुनः युद्धनिपुणः आसीत्।

युद्धस्य निपुणः

युद्धं निपुणः

युद्धे निपुणः

युद्धेन निपुणः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

सः यथाशक्ति कार्यम् करोति।

शक्ते अनतिक्रम्य

शक्तिम् अनतिक्रम्य

शक्तिः अनतिक्रम्य

शक्तौ अनतिक्रम्य

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

रामः ईश्वरपूजां करोति।

ईश्वरेण पूजाम्

ईश्वरम् पूजा

ईश्वरे पूजां

ईश्वरस्य पूजाम्

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

कृष्णार्जुनौ रथे उपविशतः।

कृष्णं च अर्जुनं च

कृष्णस्य च अर्जुनस्य च

कृष्णः च अर्जुनः च

कृष्णेन च अर्जुनेन च

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

अश्वपतितः रामः रोदति।

अश्वम् पतितः

अश्वेन पतितः

अश्वस्य पतितः

अश्वात् पतितः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

सः धनहीनः अस्ति।

धनम् हीनः

धनात् हीन

धनेन हीनः

धनस्य हीनः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?