समास-प्रकरणम्

समास-प्रकरणम्

7th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

9th Grade

10 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

विशेषण विशेष्य

विशेषण विशेष्य

8th Grade

10 Qs

VII-SANSKRIT ch-1 & CH-2

VII-SANSKRIT ch-1 & CH-2

7th Grade

10 Qs

संस्कृत दिनाच्या निमित्ताने प्रश्न मंजूषा इ. ८वी,९वी, १०वी

संस्कृत दिनाच्या निमित्ताने प्रश्न मंजूषा इ. ८वी,९वी, १०वी

8th - 10th Grade

15 Qs

Oct test round:-2 Sanskri

Oct test round:-2 Sanskri

7th Grade

15 Qs

संस्कृत इ ८ वी

संस्कृत इ ८ वी

8th Grade

10 Qs

पुस्तकम्

पुस्तकम्

9th Grade

15 Qs

समास-प्रकरणम्

समास-प्रकरणम्

Assessment

Quiz

Other

7th - 10th Grade

Practice Problem

Hard

Created by

Babbal Luthra

Used 2+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

मातापितरौ आगच्छतः

मातुः च पितुः च

माताः च पिताः च

माता च पितरम् च

माता च पिता च

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

अर्जुनः युद्धनिपुणः आसीत्।

युद्धस्य निपुणः

युद्धं निपुणः

युद्धे निपुणः

युद्धेन निपुणः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

सः यथाशक्ति कार्यम् करोति।

शक्ते अनतिक्रम्य

शक्तिम् अनतिक्रम्य

शक्तिः अनतिक्रम्य

शक्तौ अनतिक्रम्य

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

रामः ईश्वरपूजां करोति।

ईश्वरेण पूजाम्

ईश्वरम् पूजा

ईश्वरे पूजां

ईश्वरस्य पूजाम्

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

कृष्णार्जुनौ रथे उपविशतः।

कृष्णं च अर्जुनं च

कृष्णस्य च अर्जुनस्य च

कृष्णः च अर्जुनः च

कृष्णेन च अर्जुनेन च

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

अश्वपतितः रामः रोदति।

अश्वम् पतितः

अश्वेन पतितः

अश्वस्य पतितः

अश्वात् पतितः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

उचितपदं चित्वा

सः धनहीनः अस्ति।

धनम् हीनः

धनात् हीन

धनेन हीनः

धनस्य हीनः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

Already have an account?