स्वावलम्बनम् |

स्वावलम्बनम् |

7th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

revision- 1 sanskrit

revision- 1 sanskrit

8th Grade

10 Qs

संख्याः

संख्याः

1st - 10th Grade

11 Qs

अहमपि विद्यालयं गमिष्यामि

अहमपि विद्यालयं गमिष्यामि

7th Grade

11 Qs

तृतीयः पाठः स्वावलंबनम्  ( कक्षा सप्तमी )

तृतीयः पाठः स्वावलंबनम् ( कक्षा सप्तमी )

7th Grade

14 Qs

संस्कृत (अर्धवार्षिक परीक्षा)

संस्कृत (अर्धवार्षिक परीक्षा)

7th Grade

13 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

स्वावलम्बनम् |

स्वावलम्बनम् |

Assessment

Quiz

World Languages

7th - 8th Grade

Medium

Created by

Jyoti Wadgane

Used 3+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य पिता समृद्धः आसीत् ?

कृष्णमूर्तेः |

श्रीकण्ठः |

सेवकः |

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

विशाल भवने ______ स्तम्भाः आसन् |

अष्टादश |

चत्वारिंशत् |

षट्त्रिंशत् |

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तस्य भवने __________ विद्युत - व्यजनानि आसन् |

चत्वारिंशत् |

षट्त्रिंशत् |

अष्टादश |

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तस्य भवने __________ प्रकोष्ठाः आसन् |

चत्वारिंशत् |

षट्त्रिंशत् |

अष्टादश |

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

श्रीकण्ठः प्रातः ___________ कृष्णमूर्तेः गृहम् अगच्छत् |

दशवादने |

दश |

नववादने |

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कृष्णमूर्तेः कति कर्मकाराः सन्ति?

नव |

अष्टौ |

दश |

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

स्वावलम्बने सर्वदा _________ भवति |

सुखम् |

कष्टम् |

दुःखम् |

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?