बकस्य प्रतीकारः

बकस्य प्रतीकारः

6th Grade

10 Qs

quiz-placeholder

Similar activities

समयलेखनम्

समयलेखनम्

6th - 10th Grade

10 Qs

वाक्य के भेद (रचना के आधार पर)

वाक्य के भेद (रचना के आधार पर)

6th Grade

15 Qs

संगीत

संगीत

1st - 12th Grade

5 Qs

सूक्तिस्तबकः

सूक्तिस्तबकः

6th Grade

13 Qs

VI-SANSKRIT CH-1 &  2

VI-SANSKRIT CH-1 & 2

6th Grade

10 Qs

Sanskrit

Sanskrit

6th - 7th Grade

10 Qs

Sanskrit Class 6 Ch-1

Sanskrit Class 6 Ch-1

6th Grade

14 Qs

बकस्य प्रतीकारः

बकस्य प्रतीकारः

Assessment

Quiz

Other

6th Grade

Hard

Created by

SHATRUGHNA TIWARI

Used 14+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

शृगालस्य मित्रं कः आसीत् ?

Media Image
Media Image
Media Image
Media Image

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शृगालः कीदृशः आसीत् ?

चतुरः

कुटिलः

सरलः

दीनः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

शृगालः बकाय स्थाल्यां किम् अयच्छत् ?

तण्डुलम्

शाकम्

क्षीरोदनम्

लप्सिकाम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य फलं दुःखदं भवति ?

सद्-व्यवहारस्य

व्यवहारस्य

सदाचारस्य

दुर्व्यवहारस्य

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

"चोंच" इति शब्दस्य तत्सम शब्दः अस्ति-

कपोतः

शुकः

चञ्चुः

पिकः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सम्यक विलोम पदं चिनुत-


दुर्व्यवहारः .....................??

शोभनम्

कीर्तनम्

उमङ्गः

सद्-व्यवहारः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

सम्यक अव्यय पदेन वाक्यं पूरयत -


* ......................... विज्ञानस्य युगं अस्ति- |

श्वः

प्रातः

अपि

अधुना

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?