समशीलेषु  विभाति  मैत्री

समशीलेषु विभाति मैत्री

8th Grade

20 Qs

Student preview

quiz-placeholder

Similar activities

Test1

Test1

5th - 8th Grade

20 Qs

sarthak

sarthak

5th - 12th Grade

23 Qs

समशीलेषु  विभाति  मैत्री

समशीलेषु विभाति मैत्री

Assessment

Quiz

Created by

KPD Classes

Arts, English

8th Grade

2 plays

Hard

20 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अन्यत्र गत्वा किं करणीयम्?

खेलनं

जीवनयापनं

भोजनम्

रोदनं

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

तौ केन निबध्य अग्रे गतौ?

सूत्रेण

दृडेन

जलेन

मित्रेण

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कस्य दशा शोचनिया अभवत्?

मण्डुकस्य

मूषकस्य

मित्रस्य

छात्रस्य

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मंडूकस्य प्रिया क्रीडास्थली किम् आसीत् ?

जलं

उपवनम्

गृहं

मूषकम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

क : तरणं न जानाति स्म : ?

मंडूक:

श्येन:

मूषक:

मित्रं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अग्रे गत्वा तौ किम् पश्यत: स्म:?

पय:

तडागम्

उपवनम्

ग्रामं

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मूषकेन सह क: बद्ध : आसीत् :

मुषकेन

मूषक:

मंडूकेन

मंडूक:

Explore all questions with a free account

or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?