समवायो हि दुर्जयः

समवायो हि दुर्जयः

7th Grade

13 Qs

quiz-placeholder

Similar activities

Sentence construction

Sentence construction

7th - 9th Grade

10 Qs

14th chapter sanskrit 7th

14th chapter sanskrit 7th

7th Grade

10 Qs

संस्कृत शब्दकोश प्रश्नोत्तरी

संस्कृत शब्दकोश प्रश्नोत्तरी

1st Grade - University

10 Qs

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

पण्डिता रमाबाई पाठः

पण्डिता रमाबाई पाठः

6th - 8th Grade

9 Qs

अहमपि विद्यालयं गमिष्यामि

अहमपि विद्यालयं गमिष्यामि

7th Grade

11 Qs

DHAATUROOP

DHAATUROOP

7th Grade

10 Qs

समवायो हि दुर्जयः

समवायो हि दुर्जयः

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

Om Sharma

Used 10+ times

FREE Resource

13 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"पुरा" इति शब्दस्य अर्थः अस्ति -

प्राचीनम्

प्राचीनकाले

नगरम्

संपूर्णम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"व्यलपत्" इत्यस्य अर्थः अस्ति -

अखादत्

विलापम् अकरोत्

गायनम् अकरोत्

भोजनम् अकरोत्

3.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"श्रुत्वा - गत्वा - मत्वा - चञ्च्वा" एषु भिन्नं पदं किम्?

श्रुत्वा - सुनकर

गत्वा - जाकर

मत्वा - मानकर

चञ्च्वा - चोंच से

4.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"तृषार्तः" शब्दस्य अर्थः अस्ति

तीन ओर से

प्यास से व्याकुल

मेहनती

कायर

5.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

चटका कुत्र निवसति स्म

नीडे

वृक्षे

सरोवरे

गृहे

6.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

वीणारवा अस्ति

चटका

मक्षिका

मण्डूकः

गजः

7.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

समवाय:"इति शब्दस्य अर्थः अस्ति

समूह:

संहति:

संगठनम्

सर्वे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?