समवायो हि दुर्जयः

समवायो हि दुर्जयः

7th Grade

13 Qs

quiz-placeholder

Similar activities

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

Revision - 2 Grade 7

Revision - 2 Grade 7

7th Grade

10 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

SHABDROOP- किम् - तीनों लिंग

SHABDROOP- किम् - तीनों लिंग

7th - 8th Grade

10 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

कक्षा-VII पाठ-5 उत्तमा मैत्री

कक्षा-VII पाठ-5 उत्तमा मैत्री

7th Grade

10 Qs

Sanskrit  Test- Balak,Balika

Sanskrit Test- Balak,Balika

7th Grade

15 Qs

Sanskrit

Sanskrit

7th Grade

10 Qs

समवायो हि दुर्जयः

समवायो हि दुर्जयः

Assessment

Quiz

World Languages

7th Grade

Hard

Created by

Om Sharma

Used 10+ times

FREE Resource

13 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"पुरा" इति शब्दस्य अर्थः अस्ति -

प्राचीनम्

प्राचीनकाले

नगरम्

संपूर्णम्

2.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"व्यलपत्" इत्यस्य अर्थः अस्ति -

अखादत्

विलापम् अकरोत्

गायनम् अकरोत्

भोजनम् अकरोत्

3.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"श्रुत्वा - गत्वा - मत्वा - चञ्च्वा" एषु भिन्नं पदं किम्?

श्रुत्वा - सुनकर

गत्वा - जाकर

मत्वा - मानकर

चञ्च्वा - चोंच से

4.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"तृषार्तः" शब्दस्य अर्थः अस्ति

तीन ओर से

प्यास से व्याकुल

मेहनती

कायर

5.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

चटका कुत्र निवसति स्म

नीडे

वृक्षे

सरोवरे

गृहे

6.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

वीणारवा अस्ति

चटका

मक्षिका

मण्डूकः

गजः

7.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

समवाय:"इति शब्दस्य अर्थः अस्ति

समूह:

संहति:

संगठनम्

सर्वे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?