त्रिवर्णः ध्वजः ।

त्रिवर्णः ध्वजः ।

7th Grade

11 Qs

quiz-placeholder

Similar activities

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

बालोत्सव रसप्रश्नः - अभ्यासः

बालोत्सव रसप्रश्नः - अभ्यासः

6th - 12th Grade

15 Qs

पाठ 7 लौहपुरुष: सरदार पटेलस्य

पाठ 7 लौहपुरुष: सरदार पटेलस्य

KG - Professional Development

8 Qs

समवायो हि दुर्जय :

समवायो हि दुर्जय :

7th Grade

13 Qs

त्रिवर्णः ध्वजः ।

त्रिवर्णः ध्वजः ।

Assessment

Quiz

World Languages

7th Grade

Medium

Created by

Jyoti Wadgane

Used 14+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

१ अद्य किं दवसः अस्ति?

समारोह दिनम्‌ ।

स्वतंत्रता दिनम्‌ ।

गणतंत्र दिनम्‌ ।

रक्षाबंधन दिनम्‌ ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

२ अस्माकं ध्वजे कति वर्णाः सन्ति ?

त्रिणी ।

त्रीणि ।

त्रि ।

त्रयः ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

३ केशरवर्णः किं सूचयति ?

समृद्धिः ।

सत्य ।

शौर्य ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

४ हरितवर्णः कस्य सूचकः ?

त्यागस्य ।

वसुन्धरायाः सुषमायाः ।

सात्विक्तायाः ।

शुचितायाः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

५ चक्रे कति अराः सन्ति ?

चतुर्विंषति ।

चतुर्विंषती ।

चतुर्विंशति ।

चतुर्विंशतिः ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

७ भारतस्य कस्याम्‌ सभायां ध्वजस्य स्वीकरणं जातम्‌ ?

संसभायां ।

संविधानसभायाम्‌।

संविधनसभायाम्‌।

शंविधानसभायाम्‌।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

८ Remove स्म -

सा तिष्ठति स्म ।

सा अतिष्ठत्‌ ।

सा अतिष्ठन्ति ।

सा अतिष्ठत ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?