त्रिवर्णः ध्वजः ।

त्रिवर्णः ध्वजः ।

7th Grade

11 Qs

quiz-placeholder

Similar activities

Sanskrit Sentences

Sanskrit Sentences

5th - 12th Grade

10 Qs

चतुरः काकः

चतुरः काकः

6th - 8th Grade

10 Qs

संतोष की सरिता

संतोष की सरिता

7th - 8th Grade

10 Qs

मुहावरे

मुहावरे

7th Grade

10 Qs

समवायो हि दुर्जयः

समवायो हि दुर्जयः

7th Grade

15 Qs

L-Balkrishna Bhatt-G7

L-Balkrishna Bhatt-G7

7th Grade

14 Qs

माँ- सुभाष नौहवार

माँ- सुभाष नौहवार

7th Grade

10 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

त्रिवर्णः ध्वजः ।

त्रिवर्णः ध्वजः ।

Assessment

Quiz

World Languages

7th Grade

Medium

Created by

Jyoti Wadgane

Used 14+ times

FREE Resource

11 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

१ अद्य किं दवसः अस्ति?

समारोह दिनम्‌ ।

स्वतंत्रता दिनम्‌ ।

गणतंत्र दिनम्‌ ।

रक्षाबंधन दिनम्‌ ।

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

२ अस्माकं ध्वजे कति वर्णाः सन्ति ?

त्रिणी ।

त्रीणि ।

त्रि ।

त्रयः ।

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

३ केशरवर्णः किं सूचयति ?

समृद्धिः ।

सत्य ।

शौर्य ।

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

४ हरितवर्णः कस्य सूचकः ?

त्यागस्य ।

वसुन्धरायाः सुषमायाः ।

सात्विक्तायाः ।

शुचितायाः ।

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

५ चक्रे कति अराः सन्ति ?

चतुर्विंषति ।

चतुर्विंषती ।

चतुर्विंशति ।

चतुर्विंशतिः ।

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

७ भारतस्य कस्याम्‌ सभायां ध्वजस्य स्वीकरणं जातम्‌ ?

संसभायां ।

संविधानसभायाम्‌।

संविधनसभायाम्‌।

शंविधानसभायाम्‌।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

८ Remove स्म -

सा तिष्ठति स्म ।

सा अतिष्ठत्‌ ।

सा अतिष्ठन्ति ।

सा अतिष्ठत ।

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?