Sanskrit story based questions

Sanskrit story based questions

7th - 8th Grade

5 Qs

quiz-placeholder

Similar activities

revision sanskrit

revision sanskrit

8th Grade

10 Qs

संस्कृत कृत प्रत्यय 7TH

संस्कृत कृत प्रत्यय 7TH

7th Grade

10 Qs

कक्षा 7 क्रीडा महोत्सवः अभ्यास कार्य

कक्षा 7 क्रीडा महोत्सवः अभ्यास कार्य

7th Grade

10 Qs

कक्षा -7 पाठ-4 गृध्रमार्जारः कथा

कक्षा -7 पाठ-4 गृध्रमार्जारः कथा

7th Grade

10 Qs

Revision TEST 7

Revision TEST 7

7th Grade

10 Qs

Sanskrit story based questions

Sanskrit story based questions

Assessment

Quiz

World Languages

7th - 8th Grade

Hard

Created by

Poonam Mendiratta

Used 10+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

5 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

अस्या : कथाया: उचित शीर्षकं किं अस्ति ?

बाला: बालका: च

बालश्रमिका:

चतुरशृगाल:

पिपासित: काक :

2.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

वार्तालापे कति छात्रा: सन्ति ?

द्वे

तिस्र:

चतस्र:

पञ्च

3.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

अबोधा : बालका: किं-किम् कुर्वन्ति?

अबोधा : बालका: गृहेषु आपणेषु उद्योगेषु च श्रमं कुर्वन्ति |

अबोधा : बालका: गृहेषु वार्तालापं कुर्वन्ति |

अबोधा : बालका: गृहेषु सम्मार्जनम् कुर्वन्ति |

अबोधा : बालका: गृहेषु क्रीडन्ति |

4.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

निर्धन-बालेभ्य: सहायतार्थम् प्रेरणाया: मनसि किं विचार : आगच्छति ?

ते मिलित्वा निर्धनबालेभ्य: पुस्तकानि यच्छन्ति |

ते मिलित्वा निर्धनबालेभ्य: चाकलेकं

यच्छन्ति |

ते मिलित्वा निर्धनबालेभ्य: रोटिका : वितरन्ति |

ते मिलित्वा निर्धनबालेभ्य: धनं एकत्रीकुर्वन्ति |

5.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

अन्ते सर्वा: छात्रा: मिलित्वा किं संकल्पं अकरोत् ?

ते संकल्पं अकरोत् यत् ता : बालश्रमिकानां विद्यालयस्य व्यवस्थां करिष्यन्ति |

ते संकल्पं अकरोत् यत् ता : बालश्रमिकानां उद्धाराय प्रयासं करिष्यन्ति |

ते संकल्पं अकरोत् यत् ता : बालश्रमिकानां अनाथाश्रमे नेष्यन्ति |

ते संकल्पं अकरोत् यत् ता : बालश्रमिकानां क्रीडनकानि यच्छन्ति |