Anuvadah - संस्कृते अनुवादं कुरुत

Anuvadah - संस्कृते अनुवादं कुरुत

9th - 10th Grade

10 Qs

quiz-placeholder

Similar activities

क्रीया-पदानि krIyA-padAni in Sanskrit

क्रीया-पदानि krIyA-padAni in Sanskrit

KG - University

15 Qs

रैदास के पद quiz

रैदास के पद quiz

9th Grade

10 Qs

Ram Lakshman Parshuram Samvad

Ram Lakshman Parshuram Samvad

10th Grade

15 Qs

व्यावहारिक व्याकरण

व्यावहारिक व्याकरण

8th - 10th Grade

10 Qs

समास

समास

10th Grade

15 Qs

वे कौन थे ?

वे कौन थे ?

KG - Professional Development

15 Qs

एक फूल की चाह और खुशबू रचते हैं हाथ

एक फूल की चाह और खुशबू रचते हैं हाथ

9th Grade

5 Qs

SAMSKTITHA NANDINI-3 -2nd quiz

SAMSKTITHA NANDINI-3 -2nd quiz

10th Grade

10 Qs

Anuvadah - संस्कृते अनुवादं कुरुत

Anuvadah - संस्कृते अनुवादं कुरुत

Assessment

Quiz

World Languages

9th - 10th Grade

Medium

Created by

Badri Narayanan

Used 9+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Mother cooks the food

मातः ओदनं पचति

माता भोजनं पचति

मात्रा भोजनं पचति

माता भोजनः पचति

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

You are climbing on the tree.

त्वं वृक्षं आरोहसि

त्वं वृक्षं आरोहति

त्वं वृक्षे तिष्ठति

त्वां वृक्षे गच्छति

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Stars are shining in the sky at the night

रात्रौ आकाशे ताराः शोभन्ते

रात्रौ आकाशं तारः शोभते

रात्रौ आकाशे ताराः शोभन्ति

दिने ताराः शोभन्ते

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

I have five fruits in my hand

मम हस्ते पञ्च फलानि सन्ति

मह्यं हस्ते पञ्च फलानि सन्ति

मया हस्ते फलानि सन्ति

मम फलानि पञ्च सन्ति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

When will school reopen?

विद्यालयस्य उद्घाटनं कदा भविष्यति?

विद्यालयस्य उद्घाटनं कुत्र भविष्यति?

विद्यालयात् उद्घाटनं कदा भविष्यति?

विद्यालयस्य उद्घाटनं कदा अभवत्?

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Mukesh is a friend of Ganapathi.

मुकेशः गणपतेः मित्रम् अस्ति।

गणपतिः मुकेशस्य मित्रः अस्ति।

मुकेशः गणपतिः च मित्रौ स्तः।

मुकेशः गणपतेः मित्रः अस्ति।

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Both of you can do this work together.

युवां मिलित्वा कार्यं कुरुतम्।

युवां मिलित्वा कार्यं कुर्वन्तु

त्वं मिलित्वा कार्यं कुरु।

यूयं कार्यं मिलित्वा कुरुत

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?