DHAATUROOP

DHAATUROOP

7th Grade

10 Qs

quiz-placeholder

Similar activities

Sarvnaam

Sarvnaam

7th Grade

14 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

सर्वनाम

सर्वनाम

6th - 8th Grade

10 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

15 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

चलिए मस्ती की पाठशाला में .......

चलिए मस्ती की पाठशाला में .......

7th Grade

10 Qs

संस्कृत ( कक्षा - 7 )

संस्कृत ( कक्षा - 7 )

7th Grade

15 Qs

SHABDROOP- किम् - तीनों लिंग

SHABDROOP- किम् - तीनों लिंग

7th - 8th Grade

10 Qs

DHAATUROOP

DHAATUROOP

Assessment

Quiz

World Languages

7th Grade

Medium

Created by

RAVI SHARMA

Used 9+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'चिंत्' धातो: लट्लकारस्य उत्तमपुरुष-एकवचने रुपम् अस्ति

चिंतयति

चिन्तयत:

चिन्तयामि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'चिंत्' धातो: लोट्लकारस्य मध्यमपुरुष-बहुवचने रुपम् अस्ति

चिन्तयत

चिंतय

चिन्त्यतम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'चिंत्' धातो: लृट्लकारस्य प्रथमपुरुष- द्विवचने रुपम् अस्ति |

चिंतयिष्यति

चिंतयिष्यत:

चिंतयिष्ययन्ति

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'नृत्' धातो: लृट्लकारस्य प्रथम-पुरुष-एकवचने रुपम् अस्ति |

नर्तिष्यति

नर्तिष्यत:

नर्तिष्यन्ति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'नृत्' धातो: लृट्लकारस्य मध्यम-पुरुष-बहुवचने रुपम् अस्ति |

नर्तिष्यसि

नर्तिष्यथ:

नर्तिष्यथ

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'नृत्' धातो: लोट्लकारस्य मध्यम-पुरुष-एकवचने रुपम् अस्ति |

नृत्यत्

नृत्यतम्

नृत्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

'नृत्' धातो: लोट्लकारस्य उत्तम-पुरुष-द्विवचने रुपम् अस्ति |

नृत्याव

नृत्यानि

नृत्याम

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?