SHABDROOP- किम् - तीनों लिंग

SHABDROOP- किम् - तीनों लिंग

7th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

14th chapter sanskrit 7th

14th chapter sanskrit 7th

7th Grade

10 Qs

विश्वबन्धुत्वम्

विश्वबन्धुत्वम्

7th Grade

11 Qs

त्रिवर्णः ध्वजः ।

त्रिवर्णः ध्वजः ।

7th Grade

11 Qs

संस्कृत - 8FPYCS

संस्कृत - 8FPYCS

8th Grade

15 Qs

Sanskrit Quiz

Sanskrit Quiz

7th Grade

10 Qs

शब्दविश्व - पुल्लिङ्गम्

शब्दविश्व - पुल्लिङ्गम्

3rd Grade - Professional Development

11 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

ADMISSION

ADMISSION

7th Grade

11 Qs

SHABDROOP- किम् - तीनों लिंग

SHABDROOP- किम् - तीनों लिंग

Assessment

Quiz

World Languages

7th - 8th Grade

Medium

Created by

RAVI SHARMA

Used 10+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘किम्’ शब्दस्य (स्त्री०) सप्तमी-विभक्ति-बहुवचनम् अस्ति –

कासु   

कयो:   

कस्मिन् 

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘किम्’ शब्दस्य (स्त्री०) पंचमी-विभक्ति-एकवचनम् अस्ति –

कस्या:  

कस्याम्  

कस्मात्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘किम्’ शब्दस्य (नपुं) प्रथमा-विभक्ति-बहुवचनम् अस्ति –

  किम्

के

कानि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘किम्’ शब्दस्य (स्त्री०) द्वितीया-विभक्ति-बहुवचनम् अस्ति –

काम्  

के

  का: 

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

 ‘किम्’ शब्दस्य (नपुं) द्वितीया-विभक्ति-एकवचनम् अस्ति –

काम्  

किम्  

कानि 

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘किम्’ शब्दस्य (पुं०) चतुर्थी-विभक्ति-बहुवचनम् अस्ति –

केभ्य:  

काभ्याम् 

कस्य

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘किम्’ शब्दस्य (स्त्री०) चतुर्थी-विभक्ति-एकवचनम् अस्ति –

  काभ्याम् 

कस्मात्

कस्यै

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?