सप्तभगिन्यः

सप्तभगिन्यः

8th Grade

16 Qs

quiz-placeholder

Similar activities

संस्कृत दिनाच्या निमित्ताने प्रश्न मंजूषा इ. ८वी,९वी, १०वी

संस्कृत दिनाच्या निमित्ताने प्रश्न मंजूषा इ. ८वी,९वी, १०वी

8th - 10th Grade

15 Qs

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

5th - 8th Grade

20 Qs

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

हिंदी दिवस

हिंदी दिवस

6th - 12th Grade

15 Qs

अनुप्रयुक्त व्याकरणम्

अनुप्रयुक्त व्याकरणम्

7th - 10th Grade

20 Qs

सप्तभगिन्यः

सप्तभगिन्यः

Assessment

Quiz

Other

8th Grade

Hard

Created by

Gajendra Gepala

Used 10+ times

FREE Resource

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘यदस्माकं देशे अष्टाविंशतिः राज्यानि सन्ति’- इत्यत्र विशेषणं किम्?

अष्टाविंशतिः

देशे

अस्माकं

राज्यानि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?

पंच

नव

सप्त

द्वादश

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भगिनीप्रदेशे केषां प्राचुर्यं विद्यते?

निम्बवृक्षाणाम्

वंशवृक्षाणाम्

आम्रवृक्षाणाम्

तालवृक्षाणाम्

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

गृहे सर्वाधिका रम्या मनोरमा च का भवति?

भ्राता

पुत्रः

माता

भगिनी

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘कौतुहलं मे खलु शान्तिं न गच्छन्ति’- इत्यत्र अव्ययपदं किम्?

खलु

गच्छति

शान्तिं

मे

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘भारतभूमौ’ इति पदे का विभक्ति?

तृतीया

द्वितीया

सप्तमी

पंचमी

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘अस्माभि’ इति पदे का विभक्ति?

द्वितीया

तृतीया

चतुर्थी

पंचमी

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?