नीतिनवनीतम्

नीतिनवनीतम्

8th Grade

8 Qs

quiz-placeholder

Similar activities

बिलस्य वाणी कदापि मे श्रुता

बिलस्य वाणी कदापि मे श्रुता

8th Grade

10 Qs

Game

Game

5th - 10th Grade

10 Qs

Sanskrit 8th- 3

Sanskrit 8th- 3

8th Grade

10 Qs

कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

8th Grade

9 Qs

11 सावित्री बाई फुले

11 सावित्री बाई फुले

8th Grade

10 Qs

गृहं शून्यं सुतां विना

गृहं शून्यं सुतां विना

8th Grade

10 Qs

संसारसागरस्य नायकाः

संसारसागरस्य नायकाः

8th Grade

11 Qs

चित्रवर्णनम्-ACTIVITY-1

चित्रवर्णनम्-ACTIVITY-1

5th - 10th Grade

5 Qs

नीतिनवनीतम्

नीतिनवनीतम्

Assessment

Quiz

Other

8th Grade

Hard

Created by

Gajendra Gepala

Used 2+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘नीतिनवनीतम्’ इति पाठः मूलतः कुतः संकलितः?

पंचतन्त्रतः

हितोपदेशात्

नीतिशतकतः

मनुस्मृतितः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘नीतिनवनीतम्’ इति पाठः क्रम कः?

सप्तमः

दशमः

नवमः

एकादशः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिवादनशीलस्य कति वर्धन्ते?

चत्वारि

त्रयः

पंच

सप्त

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘तेष्वेव ............ तुष्टेषु तपः सर्वं समाप्यते।’ अत्र पूरणीयम् उचितं पदं किम्?

द्वयोः

चत्वारि

त्रिषु

पंचषु

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘माता च पिता च’ इत्यनयोः समासं कुरुत।

मातापितरे

मातापितरौ

मातृपितरौ

मातपितरयोः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दृष्टिपूतं किं न्यसेत्?

मुखम्

नेत्रम्

हस्तम्

पादम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘विपरीतं तु ..............।’ अत्र समुचितक्रियापदं किम्?

वर्जयेत्

वर्जयेयुः

वर्जयेम

वर्जये

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘परवशम्’ इत्यस्य विलोमपदं किम्?

पराधीनम्

परतन्त्रम्

आत्मवशम्

पराजितम्