नीतिनवनीतम्

नीतिनवनीतम्

8th Grade

8 Qs

quiz-placeholder

Similar activities

अव्ययीभाव समास

अव्ययीभाव समास

8th - 10th Grade

10 Qs

Sanskrit 8th- 3

Sanskrit 8th- 3

8th Grade

10 Qs

संधि

संधि

6th - 8th Grade

10 Qs

चतुरः काकः

चतुरः काकः

8th Grade

13 Qs

sanskrit Quiz

sanskrit Quiz

6th Grade - University

10 Qs

QUIZIZ

QUIZIZ

8th Grade

5 Qs

कण्टकेनैव कण्टकम्

कण्टकेनैव कण्टकम्

8th Grade

9 Qs

शब्दरूपाणि ३

शब्दरूपाणि ३

8th - 10th Grade

10 Qs

नीतिनवनीतम्

नीतिनवनीतम्

Assessment

Quiz

Other

8th Grade

Hard

Created by

Gajendra Gepala

Used 2+ times

FREE Resource

8 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘नीतिनवनीतम्’ इति पाठः मूलतः कुतः संकलितः?

पंचतन्त्रतः

हितोपदेशात्

नीतिशतकतः

मनुस्मृतितः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘नीतिनवनीतम्’ इति पाठः क्रम कः?

सप्तमः

दशमः

नवमः

एकादशः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिवादनशीलस्य कति वर्धन्ते?

चत्वारि

त्रयः

पंच

सप्त

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘तेष्वेव ............ तुष्टेषु तपः सर्वं समाप्यते।’ अत्र पूरणीयम् उचितं पदं किम्?

द्वयोः

चत्वारि

त्रिषु

पंचषु

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘माता च पिता च’ इत्यनयोः समासं कुरुत।

मातापितरे

मातापितरौ

मातृपितरौ

मातपितरयोः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

दृष्टिपूतं किं न्यसेत्?

मुखम्

नेत्रम्

हस्तम्

पादम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘विपरीतं तु ..............।’ अत्र समुचितक्रियापदं किम्?

वर्जयेत्

वर्जयेयुः

वर्जयेम

वर्जये

8.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

‘परवशम्’ इत्यस्य विलोमपदं किम्?

पराधीनम्

परतन्त्रम्

आत्मवशम्

पराजितम्