सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

7th - 12th Grade

10 Qs

quiz-placeholder

Similar activities

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

Class 7 Sanskrit Chapter 3 स्वावलम्बनम्

Class 7 Sanskrit Chapter 3 स्वावलम्बनम्

1st - 7th Grade

15 Qs

संस्कृत सङ्ख्या - grade - 8 - (30/9)

संस्कृत सङ्ख्या - grade - 8 - (30/9)

8th Grade

10 Qs

चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

6th - 8th Grade

10 Qs

SANSKRIT CLASS-VII

SANSKRIT CLASS-VII

7th Grade

10 Qs

ASHUDDHISANSHODHAN

ASHUDDHISANSHODHAN

6th - 8th Grade

15 Qs

त्रिवर्णः ध्वजः ।

त्रिवर्णः ध्वजः ।

7th Grade

11 Qs

Sanskrit - Ashuddhi samshodhanam

Sanskrit - Ashuddhi samshodhanam

8th - 10th Grade

10 Qs

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

सङ्ख्यावाचकप्रश्ना: (एक, द्वि, त्रि, चतुर्)

Assessment

Quiz

World Languages

7th - 12th Grade

Medium

Created by

Anuradha Anand

Used 5+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ग्रामं प्रति ______ महिला: आगच्छन् ।

चत्वार:

चतस्र:

चतुर:

चत्वारि

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अनुजा _____ कक्ष्यायां पठति ।

एकस्मिन्

एकस्य

एकस्याम्

एकस्या:

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अस्माकं लता-वर्गे _____ अध्यापका: पाठयन्ति ।

त्रीन्

त्रय:

तिस्र:

त्रीणि

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

____ बालिकाभ्यां मेलनाय पितरौ अत्र आगतौ ।

द्वाभ्याम्

द्वे

द्वौ

द्वयो:

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

____ ऋषि: आश्रमे अवसत् ।

एकम्

एकस्मिन्

एकस्य

एक:

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

मालाकारा: _____ माला: रचयन्ति ।

चतुर्णाम्

चतस्र:

चतुर:

त्रीन्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

_____ वाटिकासु कन्या: आनन्देन क्रीडन्ति ।

चतुर्णाम्

चतुर्षु

चतसृषु

चतुरासु

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?