Sanskrit Quiz

Sanskrit Quiz

KG - Professional Development

14 Qs

quiz-placeholder

Similar activities

Advanced Functional Samskrit

Advanced Functional Samskrit

Professional Development

10 Qs

Hindi

Hindi

2nd Grade

10 Qs

स्वर और व्यंजन

स्वर और व्यंजन

6th Grade

12 Qs

LANGUAGES

LANGUAGES

6th - 9th Grade

10 Qs

Hindi words

Hindi words

KG - 1st Grade

14 Qs

कक्षा अष्टमी प्रत्यया: अव्यया: च

कक्षा अष्टमी प्रत्यया: अव्यया: च

8th Grade

13 Qs

Hindi Practice Quiz

Hindi Practice Quiz

KG

10 Qs

अव्ययपदानि

अव्ययपदानि

7th Grade

10 Qs

Sanskrit Quiz

Sanskrit Quiz

Assessment

Quiz

Fun

KG - Professional Development

Easy

Created by

Unknown Unknown

Used 1+ times

FREE Resource

14 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कुरुक्षेत्रस्य युद्धे कः विजयी अभवत् ?

कौरवाः

पाण्डवः

आङ्ग्लाः

भारतीयाः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भीष्मस्य पिता कः आसीत् ?

शान्तनुः

कृष्णः

नारदः

शिवः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कर्णस्य माता का आसीत् ?

सीता

कुन्ती

उत्तरम्

राधा

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भीष्मस्य वास्तविकं नाम किम् आसीत् ?

कर्णः

दशलः

देवब्रतः

पल्लोवे

युधिष्ठिरः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कुन्त्याः ज्येष्ठः पुत्रः कः आसीत् ?

अर्जुनः

भइमा

युधिष्ठिरः

कर्णः

सहदेवः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

महाभारतस्य लेखकः कः आसीत् ?

वेद व्यासः

वाल्मीकि

श्री कृष्ण

राम

विश्वामित्र ऋषिः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कर्णः धन्यः पुत्रः कस्य आकाशस्य आसीत् ?

चन्द्रः

बृहस्पतिः

सूर्यः

शनिः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?