Ice Breaker - Two Truths and a Lie! Sanskrit Version

Ice Breaker - Two Truths and a Lie! Sanskrit Version

KG - Professional Development

10 Qs

quiz-placeholder

Similar activities

SANSKRIT  PA-2 REVISION QUIZ

SANSKRIT PA-2 REVISION QUIZ

7th Grade

8 Qs

कक्षा नवमीं  सिंहः मूषकः च

कक्षा नवमीं सिंहः मूषकः च

9th Grade

5 Qs

शिशूलालनं

शिशूलालनं

KG - 10th Grade

12 Qs

रूपाणि

रूपाणि

8th Grade

5 Qs

REVISION FOR UT

REVISION FOR UT

7th Grade

5 Qs

Ice Breaker - Two Truths and a Lie! Sanskrit Version

Ice Breaker - Two Truths and a Lie! Sanskrit Version

Assessment

Quiz

Fun

KG - Professional Development

Hard

Created by

Unknown Unknown

Used 1+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

असत्यं स्पॉट् !

टमाटरः एवोकाडो च फलानि सन्ति, न तु शाकानि

नेपच्यूनः पुनः ग्रहः नास्ति

पृथिव्याः ७०% भागं जलं आच्छादयति

2.

MULTIPLE SELECT QUESTION

45 sec • 5 pts

निम्नलिखित में से कौन-कौन सी कथन सत्य है?

स्वस्य कोणं लेहयितुं न शक्यते

नारङ्गेन सह छन्दं कुर्वन् शब्दः शब्दकोशे नास्ति

शनिः पृष्ठीयक्षेत्रेण बृहत्तमः ग्रहः अस्ति

3.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

किं त्वं असत्यं द्रष्टुं शक्नोषि ?

किं त्वं असत्यं वस्तु शनोषि ?

शब्दः अन्तरिक्षे न वहति

नीलगायस्य दुग्धं गुलाबीवर्णं भवति

4.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

किं त्वं असत्यं द्रष्टुं शक्नोषि ?

बृहदान्त्रं भवतः शरीरस्य बृहत्तमः आन्तरिकः अङ्गः अस्ति

शुतुरमुर्गस्य नेत्रं तस्य मस्तिष्कात् बृहत्तरं भवति

"Xanthophobia" इति पीतवर्णस्य भयम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

एतेषु कः कथनम् असत्यम् ?

ओटावा-नगरं कनाडा-देशस्य राजधानी अस्ति

ऑस्ट्रेलिया कदापि ब्रिटिश-उपनिवेशः नासीत्

विश्वे ७ महाद्वीपाः सन्ति

6.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

असत्यं स्पॉट् !

बृहत्तमाः डायनासोराः शाकाहारिणः आसन्

विश्वस्य शुष्कतमं स्थानं — उत्तरचिलीदेशस्य अटाकामामरुभूमिः — बृहत्तमस्य जलस्य पार्श्वे स्थितम् अस्ति

पृथिव्याः ६०% भागः जलेन आच्छादितः अस्ति

7.

MULTIPLE SELECT QUESTION

45 sec • 5 pts

सत्यानि स्पॉट् कुर्वन्तु !

लेगो कारखाने प्रतिनिमेषं प्रायः ३६,००० लेगो ब्लॉक् उत्पाद्यते

कृमिणां २ हृदयं भवति

पासानां विपरीतपक्षाः सर्वदा ७ यावत् योजयन्ति

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?