Ice Breaker - Two Truths and a Lie! Sanskrit Version
Quiz
•
Fun
•
KG - Professional Development
•
Hard
Unknown Unknown
Used 1+ times
FREE Resource
Enhance your content in a minute
10 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
असत्यं स्पॉट् !
टमाटरः एवोकाडो च फलानि सन्ति, न तु शाकानि
नेपच्यूनः पुनः ग्रहः नास्ति
पृथिव्याः ७०% भागं जलं आच्छादयति
2.
MULTIPLE SELECT QUESTION
45 sec • 5 pts
निम्नलिखित में से कौन-कौन सी कथन सत्य है?
स्वस्य कोणं लेहयितुं न शक्यते
नारङ्गेन सह छन्दं कुर्वन् शब्दः शब्दकोशे नास्ति
शनिः पृष्ठीयक्षेत्रेण बृहत्तमः ग्रहः अस्ति
3.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
किं त्वं असत्यं द्रष्टुं शक्नोषि ?
किं त्वं असत्यं वस्तु शनोषि ?
शब्दः अन्तरिक्षे न वहति
नीलगायस्य दुग्धं गुलाबीवर्णं भवति
4.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
किं त्वं असत्यं द्रष्टुं शक्नोषि ?
बृहदान्त्रं भवतः शरीरस्य बृहत्तमः आन्तरिकः अङ्गः अस्ति
शुतुरमुर्गस्य नेत्रं तस्य मस्तिष्कात् बृहत्तरं भवति
"Xanthophobia" इति पीतवर्णस्य भयम्
5.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
एतेषु कः कथनम् असत्यम् ?
ओटावा-नगरं कनाडा-देशस्य राजधानी अस्ति
ऑस्ट्रेलिया कदापि ब्रिटिश-उपनिवेशः नासीत्
विश्वे ७ महाद्वीपाः सन्ति
6.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
असत्यं स्पॉट् !
बृहत्तमाः डायनासोराः शाकाहारिणः आसन्
विश्वस्य शुष्कतमं स्थानं — उत्तरचिलीदेशस्य अटाकामामरुभूमिः — बृहत्तमस्य जलस्य पार्श्वे स्थितम् अस्ति
पृथिव्याः ६०% भागः जलेन आच्छादितः अस्ति
7.
MULTIPLE SELECT QUESTION
45 sec • 5 pts
सत्यानि स्पॉट् कुर्वन्तु !
लेगो कारखाने प्रतिनिमेषं प्रायः ३६,००० लेगो ब्लॉक् उत्पाद्यते
कृमिणां २ हृदयं भवति
पासानां विपरीतपक्षाः सर्वदा ७ यावत् योजयन्ति
Create a free account and access millions of resources
Create resources
Host any resource
Get auto-graded reports

Continue with Google

Continue with Email

Continue with Classlink

Continue with Clever
or continue with

Microsoft
%20(1).png)
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?
Similar Resources on Wayground
Popular Resources on Wayground
10 questions
Honoring the Significance of Veterans Day
Interactive video
•
6th - 10th Grade
10 questions
Exploring Veterans Day: Facts and Celebrations for Kids
Interactive video
•
6th - 10th Grade
19 questions
Veterans Day
Quiz
•
5th Grade
25 questions
Multiplication Facts
Quiz
•
5th Grade
15 questions
Circuits, Light Energy, and Forces
Quiz
•
5th Grade
6 questions
FOREST Self-Discipline
Lesson
•
1st - 5th Grade
7 questions
Veteran's Day
Interactive video
•
3rd Grade
20 questions
Weekly Prefix check #2
Quiz
•
4th - 7th Grade
Discover more resources for Fun
20 questions
Disney Characters
Quiz
•
KG
20 questions
Thanksgiving Trivia
Quiz
•
6th Grade
16 questions
Fun Brain Riddles and Teasers Quiz
Quiz
•
8th Grade
15 questions
Fast food
Quiz
•
7th Grade
14 questions
2019 Logos
Quiz
•
Professional Development
20 questions
Fall Trivia
Quiz
•
5th - 8th Grade
20 questions
THANKSGIVING TRIVIA
Quiz
•
6th Grade
17 questions
guess the logo
Quiz
•
8th Grade
