Ice Breaker - Two Truths and a Lie! Sanskrit Version

Quiz
•
Fun
•
KG - Professional Development
•
Hard
Unknown Unknown
Used 1+ times
FREE Resource
10 questions
Show all answers
1.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
असत्यं स्पॉट् !
टमाटरः एवोकाडो च फलानि सन्ति, न तु शाकानि
नेपच्यूनः पुनः ग्रहः नास्ति
पृथिव्याः ७०% भागं जलं आच्छादयति
2.
MULTIPLE SELECT QUESTION
45 sec • 5 pts
निम्नलिखित में से कौन-कौन सी कथन सत्य है?
स्वस्य कोणं लेहयितुं न शक्यते
नारङ्गेन सह छन्दं कुर्वन् शब्दः शब्दकोशे नास्ति
शनिः पृष्ठीयक्षेत्रेण बृहत्तमः ग्रहः अस्ति
3.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
किं त्वं असत्यं द्रष्टुं शक्नोषि ?
किं त्वं असत्यं वस्तु शनोषि ?
शब्दः अन्तरिक्षे न वहति
नीलगायस्य दुग्धं गुलाबीवर्णं भवति
4.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
किं त्वं असत्यं द्रष्टुं शक्नोषि ?
बृहदान्त्रं भवतः शरीरस्य बृहत्तमः आन्तरिकः अङ्गः अस्ति
शुतुरमुर्गस्य नेत्रं तस्य मस्तिष्कात् बृहत्तरं भवति
"Xanthophobia" इति पीतवर्णस्य भयम्
5.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
एतेषु कः कथनम् असत्यम् ?
ओटावा-नगरं कनाडा-देशस्य राजधानी अस्ति
ऑस्ट्रेलिया कदापि ब्रिटिश-उपनिवेशः नासीत्
विश्वे ७ महाद्वीपाः सन्ति
6.
MULTIPLE CHOICE QUESTION
30 sec • 5 pts
असत्यं स्पॉट् !
बृहत्तमाः डायनासोराः शाकाहारिणः आसन्
विश्वस्य शुष्कतमं स्थानं — उत्तरचिलीदेशस्य अटाकामामरुभूमिः — बृहत्तमस्य जलस्य पार्श्वे स्थितम् अस्ति
पृथिव्याः ६०% भागः जलेन आच्छादितः अस्ति
7.
MULTIPLE SELECT QUESTION
45 sec • 5 pts
सत्यानि स्पॉट् कुर्वन्तु !
लेगो कारखाने प्रतिनिमेषं प्रायः ३६,००० लेगो ब्लॉक् उत्पाद्यते
कृमिणां २ हृदयं भवति
पासानां विपरीतपक्षाः सर्वदा ७ यावत् योजयन्ति
Create a free account and access millions of resources
Similar Resources on Wayground
12 questions
काकस्य चातुर्यम्

Quiz
•
7th Grade
6 questions
संस्कृत प्रश्नावली

Quiz
•
7th Grade
10 questions
शब्दरूप -टर्म 1

Quiz
•
7th Grade
10 questions
Sanskrit Avyay

Quiz
•
6th - 8th Grade
7 questions
पाठ -4 लङ्ग लकार- उत्तम पुरूष

Quiz
•
7th Grade
5 questions
UPPADVIBHAKTIH

Quiz
•
7th - 8th Grade
5 questions
उपपद विभक्ति 5.07.21

Quiz
•
7th Grade
Popular Resources on Wayground
18 questions
Writing Launch Day 1

Lesson
•
3rd Grade
11 questions
Hallway & Bathroom Expectations

Quiz
•
6th - 8th Grade
11 questions
Standard Response Protocol

Quiz
•
6th - 8th Grade
40 questions
Algebra Review Topics

Quiz
•
9th - 12th Grade
4 questions
Exit Ticket 7/29

Quiz
•
8th Grade
10 questions
Lab Safety Procedures and Guidelines

Interactive video
•
6th - 10th Grade
19 questions
Handbook Overview

Lesson
•
9th - 12th Grade
20 questions
Subject-Verb Agreement

Quiz
•
9th Grade