पूर्वसिद्धता -  परीक्षा २

पूर्वसिद्धता - परीक्षा २

University

25 Qs

quiz-placeholder

Similar activities

व्याकरण    (दोहराई     संज्ञा, सर्वनाम, विशेषण, कारक)

व्याकरण (दोहराई संज्ञा, सर्वनाम, विशेषण, कारक)

6th Grade - University

20 Qs

LSK - Chapter 2 Quiz

LSK - Chapter 2 Quiz

University

30 Qs

पूर्वसिद्धता -  परीक्षा २

पूर्वसिद्धता - परीक्षा २

Assessment

Quiz

World Languages

University

Medium

Created by

Surya Arvind

Used 3+ times

FREE Resource

25 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

सा उद्यानात् ______ पुष्पाणि आनीतवती ।

द्वे

चत्वारि

त्रीन्

एकम्

2.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

एतस्य वस्तुन: भार: ______ अस्ति ?

कियत्

कति

कियती

कियान्

3.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

भवतां _________ पुस्कानि तत्र लभते ?

कियताम्

कति

कियत्सु

कतिषु

4.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

________ छात्रासु गीता प्रथमस्थानं प्राप्तुम् इच्छति ।

सर्वासु

सर्वेषु

सर्वेषाम्

सर्वस्मिन्

5.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

नागन्तुम् - विच्छेदं किम् ?

न + आगन्तुम्

ना + गन्तुम्

ने + गुन्तुम्

न+ गन्तुम्

6.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

तदा + अज: - सन्धिं कुरुत

तदाअज:

तदाज:

तदज:

तदेज:

7.

MULTIPLE CHOICE QUESTION

30 sec • 5 pts

न अन्यत्र अस्ति - सन्धिं कुरुत

नान्यत्रास्ति

नान्यत्राअस्ति

नान्यत्रस्ति

नअन्यत्रास्ति

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?