काव्यप्रकाशः

काव्यप्रकाशः

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

Sanskrit Grammar & Composition Class 18 - Shcutvam, Shtutvam

University

10 Qs

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

Sanskrit Grammar & Composition Class 22 - Poorvasavarna, Chatva

University

12 Qs

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

Sanskrit Grammar & Composition Class 34 - Visargasandhi (2)

University

12 Qs

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

Sanskrit Q-A रेखान्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

KG - Professional Development

10 Qs

चित्रोष्ट्रस्य कथा - प्रश्नावली

चित्रोष्ट्रस्य कथा - प्रश्नावली

3rd Grade - University

15 Qs

अमरकोशः ||

अमरकोशः ||

University

12 Qs

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

Sanskrit Grammar & Composition Class 13 - Guna, Vrddhi

University

12 Qs

Sanskrit Grammar & Composition - Class 09 Letter Combinations

Sanskrit Grammar & Composition - Class 09 Letter Combinations

University

12 Qs

काव्यप्रकाशः

काव्यप्रकाशः

Assessment

Quiz

World Languages

University

Hard

Created by

Vipasha Jain

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

काव्यप्रकाशे कति काव्यप्रयोजनानि सन्ति?

पञ्च

षट्

चत्वारि

त्रीणि

2.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

काव्येन कीदृशं यशः?

धावकादीनामिव

श्रीहर्षादीनामिव

मयूरादीनामिव

कालिदासादीनामिव

3.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

लोकशास्त्राद्यवेक्षणात् भवति-

शक्तिः

निपुणता

कवित्वम्

अभ्यासः

4.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

तददोषौ शब्दार्थावित्यत्र तत्पदेन कस्य ग्रहणम्-

काव्यस्य

गुणानाम्

अलङ्काराणाम्

दोषाभावस्य

5.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

यः कौमारहरः इत्यत्र कः अलङ्कारः?

विभावना

विशेषोक्तिः

तन्मूलकसंसृष्टिः

तन्मूलकसङ्करः

6.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

द्वितीयोल्लासे आदौ कस्य स्वरूपमुक्तम्

शब्दस्य

अर्थस्य

शब्दशक्तेः

व्यञ्जनायाः

7.

MULTIPLE CHOICE QUESTION

20 sec • 1 pt

अभिहितान्वयवादे तात्पर्यवृत्तिस्तिष्ठति-

शब्दे

अर्थे

वाक्ये

वर्णे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?