मासाः ऋतवः उत्सवाः च

मासाः ऋतवः उत्सवाः च

4th Grade

19 Qs

quiz-placeholder

Similar activities

रसप्रश्नाः - category - 3 (Preliminary round)

रसप्रश्नाः - category - 3 (Preliminary round)

1st - 10th Grade

20 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade - University

15 Qs

रसप्रश्नाः - category - 3 (Final round)

रसप्रश्नाः - category - 3 (Final round)

1st - 10th Grade

20 Qs

संस्कृतम् प्रश्नावली

संस्कृतम् प्रश्नावली

2nd Grade - University

15 Qs

Ekavachanam-Bahuvachanam (KriyApadAni)

Ekavachanam-Bahuvachanam (KriyApadAni)

3rd Grade - University

18 Qs

Varnanam Sthanam

Varnanam Sthanam

1st - 5th Grade

16 Qs

मासाः ऋतवः उत्सवाः च

मासाः ऋतवः उत्सवाः च

Assessment

Quiz

World Languages

4th Grade

Easy

Created by

Gargi Sanskrit Recitation Classes

Used 2+ times

FREE Resource

19 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

रिक्तं स्थानं पूरयत |

ज्येष्ठः, ____, श्रावणः, भाद्रपदः, आश्विनः

चैत्रः

आषाढः

मार्गशीर्षः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

वर्षस्य अन्तिममासः कः?

फाल्गुनः

आश्विनः

पौषः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

श्रावणमासे _______ भवति |

वर्षाऋतुः

हेमन्तऋतुः

ग्रीष्मऋतुः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

वर्षस्य प्रथममासः कः?

भाद्रपदः

चैत्रः

माघः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

गणेशोत्सवस्य आचरणं कस्मिन् मासे भवति?

मार्गशीर्षमासे

कार्तिकमासे

भाद्रपदमासे

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

आम्रफलस्य ऋतुः कः?

वसन्तऋतुः

वर्षाऋतुः

हेमन्तऋतुः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

Media Image

आङ्ग्लवर्षस्य मे मासे ___ भवति|

वर्षाऋतुः

ग्रीष्मऋतुः

हेमन्तऋतुः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?