वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade

15 Qs

quiz-placeholder

Similar activities

शुभाषितानि 10

शुभाषितानि 10

10th Grade

17 Qs

चतुरः वृद्धः_8th

चतुरः वृद्धः_8th

6th - 8th Grade

10 Qs

सन्दीपस्य दिनचर्या प्रश्नपत्रम्

सन्दीपस्य दिनचर्या प्रश्नपत्रम्

3rd Grade - University

18 Qs

कर्कटकस्य उपायः

कर्कटकस्य उपायः

7th Grade

10 Qs

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

Sanskrit Grammar & Composition - Class 08 Letters of Samskrita

University

14 Qs

विद्यालयः |

विद्यालयः |

6th - 7th Grade

10 Qs

चतुरः काकः

चतुरः काकः

6th - 8th Grade

10 Qs

डिजीभारतम्

डिजीभारतम्

8th Grade

17 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

Assessment

Quiz

World Languages

3rd Grade

Easy

Created by

Tina Sharma

Used 3+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः वृक्षे निवसति?

काकः

गोधूलिः

सर्पः

हंसः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकस्य वर्णः कः अस्ति?

पीतः

नीलः

श्वेतः

कृष्णः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः सरोवरे वसति?

वृक्षः

गोधूलिः

हंसः

काकः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हंसस्य वर्णः कः अस्ति?

कृष्णः

श्वेतः

पीतः

नीलः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकः कस्य पश्यति?

हंसं

गोधूलिं

वृक्षं

सर्पं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हंसः किम् करोति?

भोजनं

स्नानं

खेलं

उड्डयनं

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकः स्नानं किमर्थं करोति?

उड्डयनं

खेलने

शरीरं मार्जयितुं

भोजनं

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?