वृक्षः च हंसः च

वृक्षः च हंसः च

3rd Grade

15 Qs

quiz-placeholder

Similar activities

12th 1st & 2nd Lesson संस्कृत

12th 1st & 2nd Lesson संस्कृत

12th Grade

10 Qs

Sanskrit Day Quiz

Sanskrit Day Quiz

7th - 10th Grade

10 Qs

सन्धिः , समासः , प्रत्ययानि च।

सन्धिः , समासः , प्रत्ययानि च।

9th - 10th Grade

15 Qs

कक्षा - VII विषय - संस्कृत शब्दरूप-धातुरूप

कक्षा - VII विषय - संस्कृत शब्दरूप-धातुरूप

7th - 8th Grade

10 Qs

आठवीं संस्कृत प्रथम सत्रीय 2020

आठवीं संस्कृत प्रथम सत्रीय 2020

8th Grade

20 Qs

प्रश्न-निर्माण

प्रश्न-निर्माण

8th Grade

10 Qs

संस्कृतप्रवेश :

संस्कृतप्रवेश :

6th - 7th Grade

15 Qs

संस्कृत सप्ताह प्रश्नोंत्तरी - 2

संस्कृत सप्ताह प्रश्नोंत्तरी - 2

6th - 8th Grade

20 Qs

वृक्षः च हंसः च

वृक्षः च हंसः च

Assessment

Quiz

World Languages

3rd Grade

Easy

Created by

Tina Sharma

Used 3+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः वृक्षे निवसति?

काकः

गोधूलिः

सर्पः

हंसः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकस्य वर्णः कः अस्ति?

पीतः

नीलः

श्वेतः

कृष्णः

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कः सरोवरे वसति?

वृक्षः

गोधूलिः

हंसः

काकः

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हंसस्य वर्णः कः अस्ति?

कृष्णः

श्वेतः

पीतः

नीलः

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकः कस्य पश्यति?

हंसं

गोधूलिं

वृक्षं

सर्पं

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

हंसः किम् करोति?

भोजनं

स्नानं

खेलं

उड्डयनं

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

काकः स्नानं किमर्थं करोति?

उड्डयनं

खेलने

शरीरं मार्जयितुं

भोजनं

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?