व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

8th Grade

10 Qs

quiz-placeholder

Similar activities

किम् शब्दप्रयोगः

किम् शब्दप्रयोगः

6th - 8th Grade

10 Qs

कालः

कालः

1st - 10th Grade

8 Qs

संस्कृत

संस्कृत

6th - 8th Grade

7 Qs

VYAAKARAN VIII

VYAAKARAN VIII

8th Grade

15 Qs

व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Sarvesh Mishra

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वृक्षस्य नाम किम् आसीत्?

चन्दनवृक्षः

आम्रवृक्षः

तमालवृक्षः

सेववृक्षः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वृक्षोपरि पत्न्या सह कः वसति स्म?

चटकः

साधुः

चटका

सेवः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वर्षाकाले वृक्षोपरि कः आगतवान्?

एका मधुमक्षिका

एकः वानरः

एकः कुक्कुरः

एकः सिंहः

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

'चटकः' शब्दस्य स्त्रीलिङ्गम् किम्?

चातका

चटक

चटका

चतकी

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य शरीरं सुदृढ़म् आसीत्?

नीडस्य

चटकायाः

चटकस्य

वानरस्य

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कः शीतपीडाम् अनुभवति स्म?

वानरः

चटकः

नीडः

छात्रः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वानरं का उपदेशवती?

नीदाः

चटकाह

चटका

छात्रा

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?