व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

8th Grade

10 Qs

quiz-placeholder

Similar activities

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

रसप्रश्नाः - बालोत्सवः(अभ्यासः)

6th - 12th Grade

8 Qs

Grade 8 Hindi

Grade 8 Hindi

8th Grade

13 Qs

Days of the week

Days of the week

KG - University

8 Qs

sanskrit

sanskrit

8th Grade

12 Qs

lat lakar

lat lakar

8th Grade

12 Qs

चतुरः काकः

चतुरः काकः

6th - 8th Grade

10 Qs

पण्डिता रमाबाई पाठः

पण्डिता रमाबाई पाठः

6th - 8th Grade

9 Qs

Sanskrit Quiz

Sanskrit Quiz

6th - 8th Grade

10 Qs

व्यर्थः मूर्खोपदेशः

व्यर्थः मूर्खोपदेशः

Assessment

Quiz

World Languages

8th Grade

Medium

Created by

Sarvesh Mishra

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वृक्षस्य नाम किम् आसीत्?

चन्दनवृक्षः

आम्रवृक्षः

तमालवृक्षः

सेववृक्षः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वृक्षोपरि पत्न्या सह कः वसति स्म?

चटकः

साधुः

चटका

सेवः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वर्षाकाले वृक्षोपरि कः आगतवान्?

एका मधुमक्षिका

एकः वानरः

एकः कुक्कुरः

एकः सिंहः

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

'चटकः' शब्दस्य स्त्रीलिङ्गम् किम्?

चातका

चटक

चटका

चतकी

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कस्य शरीरं सुदृढ़म् आसीत्?

नीडस्य

चटकायाः

चटकस्य

वानरस्य

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

कः शीतपीडाम् अनुभवति स्म?

वानरः

चटकः

नीडः

छात्रः

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

वानरं का उपदेशवती?

नीदाः

चटकाह

चटका

छात्रा

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?