तत्पुरुष समास मणिका

तत्पुरुष समास मणिका

10th Grade

10 Qs

quiz-placeholder

Similar activities

शब्दवर्ग

शब्दवर्ग

10th Grade

12 Qs

यण् सन्धि

यण् सन्धि

10th Grade

10 Qs

10th Grammar basic

10th Grammar basic

10th Grade

9 Qs

तत्पुरुष समास मणिका

तत्पुरुष समास मणिका

Assessment

Quiz

Arts

10th Grade

Medium

Created by

swati pal

Used 6+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

"मेषमध्ये" एकः मेषः जिह्वालोलुपतया महानसम् प्रविशति स्म ।

मेषं मध्ये

मेषस्य मध्ये

मेषाणां मध्ये

2.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

राजपुत्रः "वानराणां यूथं" पुष्टिं नयन्ति स्म ।

वानराणां यूथं

वानरयूथं

वानरं यूथं

3.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

अश्वाः "प्राणत्राणाय" इतस्ततः धावन्ति स्म ।

प्राणं त्राणाय

प्राणानां त्राणय

प्राणत्राणाय

4.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

मेषमध्ये एकः मेषः "जिह्वालोलुपतया" महानसम् प्रविशति स्म ।

जिह्वा लोलुपतया

जिह्वया लोलुपतया

जिह्वायाः लोलुपतया

5.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

ज्वलन् मेषः "अश्वशालां" प्रविशति ।

अश्वानां शालां

अश्वेन शालां

अश्वात् शालां

6.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

मेषानणां "वह्निनाम् दोषः" वानराणां मेदसा शम्यति।

वह्निं दोषः

वह्निः दोषः

वह्निदोषः

7.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

यथोचितं क्रियताम् इति "नृपादेशः" ।

नृपस्य आदेशः

नृपाय आदेशः

नृपेण आदेशः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?