समास पाठ 4 24- 25

समास पाठ 4 24- 25

10th Grade

10 Qs

quiz-placeholder

Similar activities

समास & सन्धिः

समास & सन्धिः

9th - 12th Grade

10 Qs

अव्ययपदानि

अव्ययपदानि

10th Grade

10 Qs

संस्कृत संधि अभ्यास

संस्कृत संधि अभ्यास

6th - 12th Grade

10 Qs

समास पाठ 4 24- 25

समास पाठ 4 24- 25

Assessment

Quiz

Arts

10th Grade

Medium

Created by

swati pal

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

अश्वाः "प्राणत्राणाय" इतस्ततः अधावन्।

प्राणाय त्राणाय

प्राणम् त्राणाय

प्राणस्य त्राणाय

2.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

सूपकाराः "पाकाय शालायां" भोजनम् अपचन्।

पाकशालायाम्

पाकशाला

पाकाशालायाम्

3.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

तेषां "मेषमध्ये" एकः मेषः भोजनं खादति स्म ।

मेषः मध्ये

मेषे मध्ये

मेषाणां मध्ये

4.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

"वानरयूथपतिः" बुद्धिमान् आसीत् ।

वानराः यूथपतिः

वानराणां यूथपतिः

वानरैः यूथपतिः

5.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

एकस्मिन् नगरे चन्द्रः नाम "भूपतिः" वसति स्म ।

भूतानां पतिः

भूतम् पतिः

भूतात् पतिः

6.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

मेषः च वानरः च

मेषौ वानरौ

मेषवानरौ

मेषःवानरौ

7.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

कलमम् च पुस्तकम् च बालकः च

कलमं पुस्तकं बालकम्

कलमपुस्तकबालकानि

कलमपुस्तकबालकाः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?