चतुरः काकः_6th

चतुरः काकः_6th

6th Grade

10 Qs

quiz-placeholder

Similar activities

संख्यावाची शब्द

संख्यावाची शब्द

6th Grade

6 Qs

sanskrit  mcq  quiz class  viii

sanskrit mcq quiz class viii

8th Grade

14 Qs

शब्दरूपाणि

शब्दरूपाणि

7th - 8th Grade

10 Qs

Sanskrit sandhi - स्वरसन्धि:

Sanskrit sandhi - स्वरसन्धि:

5th Grade - Professional Development

10 Qs

पाठ 2 वनभोज: कक्षा सातवीं संस्कृत

पाठ 2 वनभोज: कक्षा सातवीं संस्कृत

7th Grade

15 Qs

समवायो हि दुर्जयः

समवायो हि दुर्जयः

7th Grade

13 Qs

नीतिनवनीतम्

नीतिनवनीतम्

8th Grade

15 Qs

कर्कटकस्य उपायः

कर्कटकस्य उपायः

7th Grade

10 Qs

चतुरः काकः_6th

चतुरः काकः_6th

Assessment

Quiz

World Languages

6th Grade

Medium

Created by

Sarvesh Mishra

Used 5+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कति काकाः सन्ति?

एकः

द्वौ

त्रयः

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

काकः कथम् आसीत्?

पिपासा

पिपासम्

पिपासः

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

काकः कष्टेन किं कृतवान् (किया)?

समीपे जलं पीतवान्

बहुदूरं गतवान्

सः मृतवान्

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

बहुदूरं गत्वा सः किम् पश्यति?

एकं घटम्

एकं जलम्

एकं सर्पम्

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

अत्र पश्यति, तत्र पश्यति।... अस्मिन् वाक्ये किम् अव्यय पदम्?

अत्र

तत्र

पश्यति

अत्र-तत्र

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

घटं दृष्ट्वा सः कथं अनुभवति स्म? (घड़े को देखकर उसे कैसा लगा?)

संतोषम्

पिपासम्

दुःखम्

उत्सुकम्

7.

MULTIPLE CHOICE QUESTION

45 sec • 1 pt

काकः कथम् आसीत्? (कौआ कैसा था?)

दुखितः

आलसी

चतुरः

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?