लोट्-लकाराभ्यासः (आत्मनेपदिधातूनाम्)

लोट्-लकाराभ्यासः (आत्मनेपदिधातूनाम्)

Assessment

Quiz

World Languages

Professional Development

Medium

Created by

Venkata Lakshmi Narayana Bhuvanagiri

Used 1+ times

FREE Resource

Student preview

quiz-placeholder

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भाष्-धातोः लोट्-मध्यमपुरुष-द्विवचनम् .............।

भाषेते

भाषेथाम्

भाषेथाम्

भाषावहै

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

भीतः वैरी पलायते। एतत् वाक्यं लोट्-लकारे परिवर्यत।

भीतः वैरी पालायेताम्

भीतः वैरी पालायेै

भीतः वैरी पालायध्वम्

भीतः वैरी पालायताम्

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अहं निरन्तरं ....................।

वर्धे

वर्धै

वर्धावाहै

वर्धस्व

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

त्वं भाषसे । लोट्-लकारे परिवर्तयत।

त्वं भाषस्व।

त्वं भाषष्व।

त्वं भाषै

त्वं भाषताम्

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

कम्प्-धातोः प्रथमपुरुष-एकवचनं .................।

कम्पौ

कम्पताम्

कम्पै

कम्पे

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

ताः ...........................।

आलोकताम्

आलोकावहै

आलोकध्वम्

आलोकन्ताम्

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

जाय्-धातोः लोट् मध्यमपुरुष-बहुवचनम्।

जायेथाम्

जायन्ताम्

जायेते

जायध्वम्

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?