अभिज्ञान शकुंतलम Quiz

अभिज्ञान शकुंतलम Quiz

University

15 Qs

quiz-placeholder

Similar activities

वाल्मीकि रामायण संस्कृत भाषा साहित्य Quiz

वाल्मीकि रामायण संस्कृत भाषा साहित्य Quiz

University

18 Qs

महाकवि भास क्विज

महाकवि भास क्विज

University

14 Qs

अभिज्ञान शकुंतलम Quiz

अभिज्ञान शकुंतलम Quiz

Assessment

Quiz

Others

University

Medium

Created by

rb dilod

Used 2+ times

FREE Resource

15 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिज्ञानशाकुन्तलम् कविः कः आसीत्?

भर्तृहरिः

कालिदासः

भासः

भवभूतिः

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिज्ञानशाकुन्तलम् कथायाम् किम् विषयः अस्ति?

भारतीय संस्कृति और साहित्य

राजनीति और अर्थशास्त्र

गणित और विज्ञान

भूगोल और इतिहास

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिज्ञानशाकुन्तलम् कविना किम् रचितम् आसीत्?

भास

भर्तृहरि

भारवि

कालिदासेन

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिज्ञानशाकुन्तलम् कथायाम् किम् नाटककाव्यशास्त्रस्य महत्त्वम् अस्ति?

अभिज्ञानशाकुन्तलम् कथायाम् नाटककाव्यशास्त्रस्य महत्त्वम् अस्ति

अभिज्ञानशाकुन्तलम् कथायाम् नाटककाव्यशास्त्रस्य महत्त्वम् निर्दिष्टम्

अभिज्ञानशाकुन्तलम् कथायाम् नाटककाव्यशास्त्रस्य महत्त्वम् नास्ति

अभिज्ञानशाकुन्तलम् कथायाम् नाटककाव्यशास्त्रस्य महत्त्वम् अन्यत्र अस्ति

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिज्ञानशाकुन्तलम् कथायाम् कथानकः कः आसीत्?

दुष्यन्ता

दुष्यन्तः

अनसूया

शकुन्तला

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिज्ञानशाकुन्तलम् कथायाम् कथानकस्य नाम किम् आसीत्?

शकुन्तला

शकुन्तिका

शकुन्तिका

शकुन्तिका

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

अभिज्ञानशाकुन्तलम् कथायाम् कथानकस्य प्रमुखः पात्रः कः आसीत्?

अनसूया

दुष्यन्तः

दुष्यन्ती

शकुन्तला

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?