व्याकरणसत्यता परीक्षणम्

व्याकरणसत्यता परीक्षणम्

8th Grade

16 Qs

quiz-placeholder

Similar activities

कारक - उपपदविभक्त्यश्च

कारक - उपपदविभक्त्यश्च

7th - 10th Grade

16 Qs

pulastyaH quiz

pulastyaH quiz

1st - 8th Grade

20 Qs

लिंग और वचन

लिंग और वचन

7th - 10th Grade

20 Qs

शब्द-विचार

शब्द-विचार

7th - 10th Grade

20 Qs

Akbari Lota

Akbari Lota

8th Grade

15 Qs

निबंध

निबंध

7th - 9th Grade

11 Qs

सुरो के बादशाह: ए.आर.रहमान

सुरो के बादशाह: ए.आर.रहमान

8th Grade - University

18 Qs

कर्ता क्रिया मेलनम् (लट् लाकर, लृट् लकार)

कर्ता क्रिया मेलनम् (लट् लाकर, लृट् लकार)

5th - 8th Grade

14 Qs

व्याकरणसत्यता परीक्षणम्

व्याकरणसत्यता परीक्षणम्

Assessment

Quiz

Other

8th Grade

Easy

DOK Level 3: Strategic Thinking

Standards-aligned

Created by

Aditi .

Used 1+ times

FREE Resource

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "रामः गच्छति विद्यालयम्।"

रामः विद्यालयं गच्छति।

रामः गच्छति विद्यालयम्।

विद्यालयं रामः गच्छति।

गच्छति रामः विद्यालयम्।

Tags

DOK Level 3: Strategic Thinking

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "सीता पठति पुस्तकं।"

सीता पुस्तकं पठति।

पठति सीता पुस्तकं।

पुस्तकं पठति सीता।

सीता पठति पुस्तकं।

Tags

DOK Level 3: Strategic Thinking

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "गुरुः शिक्षयति शिष्यं।"

गुरुः शिष्यं शिक्षयति।

शिष्यं गुरुः शिक्षयति।

शिक्षयति गुरुः शिष्यं।

गुरुः शिक्षयति शिष्यं।

Tags

DOK Level 3: Strategic Thinking

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "बालकः क्रीडति उद्याने।"

बालकः उद्याने क्रीडति।

क्रीडति बालकः उद्याने।

उद्याने बालकः क्रीडति।

बालकः क्रीडति उद्याने।

Tags

DOK Level 3: Strategic Thinking

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "गायः चरति घासम्।"

गायः घासं चरति।

चरति गायः घासम्।

घासं गायः चरति।

गायः चरति घासम्।

Tags

DOK Level 3: Strategic Thinking

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "विद्यार्थी पठति पाठशालायाम्।"

विद्यार्थी पाठशालायां पठति।

पाठशालायां विद्यार्थी पठति।

पठति विद्यार्थी पाठशालायाम्।

विद्यार्थी पठति पाठशालायाम्।

Tags

DOK Level 3: Strategic Thinking

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "कृषकः कृषति क्षेत्रम्।"

कृषकः क्षेत्रं कृषति।

क्षेत्रं कृषकः कृषति।

कृषति कृषकः क्षेत्रम्।

कृषकः कृषति क्षेत्रम्।

Tags

DOK Level 3: Strategic Thinking

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?