व्याकरणसत्यता परीक्षणम्

व्याकरणसत्यता परीक्षणम्

8th Grade

16 Qs

quiz-placeholder

Similar activities

क्रिया तथा काल

क्रिया तथा काल

7th - 9th Grade

20 Qs

अकबरी लोटा

अकबरी लोटा

8th Grade

20 Qs

व्याकरण

व्याकरण

6th - 8th Grade

17 Qs

Hindi Quiz

Hindi Quiz

8th Grade

14 Qs

कर्ता क्रिया मेलनम् (लट् लाकर, लृट् लकार)

कर्ता क्रिया मेलनम् (लट् लाकर, लृट् लकार)

5th - 8th Grade

14 Qs

व्याकरण क्लास 8

व्याकरण क्लास 8

8th Grade

20 Qs

Grade 8 Hindi - Jab cinema ne bolna sikha

Grade 8 Hindi - Jab cinema ne bolna sikha

8th Grade

20 Qs

लिंग और वचन

लिंग और वचन

7th - 10th Grade

20 Qs

व्याकरणसत्यता परीक्षणम्

व्याकरणसत्यता परीक्षणम्

Assessment

Quiz

Other

8th Grade

Easy

DOK Level 3: Strategic Thinking

Standards-aligned

Created by

Anonymous Anonymous

Used 1+ times

FREE Resource

AI

Enhance your content

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

16 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "रामः गच्छति विद्यालयम्।"

रामः विद्यालयं गच्छति।

रामः गच्छति विद्यालयम्।

विद्यालयं रामः गच्छति।

गच्छति रामः विद्यालयम्।

Tags

DOK Level 3: Strategic Thinking

2.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "सीता पठति पुस्तकं।"

सीता पुस्तकं पठति।

पठति सीता पुस्तकं।

पुस्तकं पठति सीता।

सीता पठति पुस्तकं।

Tags

DOK Level 3: Strategic Thinking

3.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "गुरुः शिक्षयति शिष्यं।"

गुरुः शिष्यं शिक्षयति।

शिष्यं गुरुः शिक्षयति।

शिक्षयति गुरुः शिष्यं।

गुरुः शिक्षयति शिष्यं।

Tags

DOK Level 3: Strategic Thinking

4.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "बालकः क्रीडति उद्याने।"

बालकः उद्याने क्रीडति।

क्रीडति बालकः उद्याने।

उद्याने बालकः क्रीडति।

बालकः क्रीडति उद्याने।

Tags

DOK Level 3: Strategic Thinking

5.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "गायः चरति घासम्।"

गायः घासं चरति।

चरति गायः घासम्।

घासं गायः चरति।

गायः चरति घासम्।

Tags

DOK Level 3: Strategic Thinking

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "विद्यार्थी पठति पाठशालायाम्।"

विद्यार्थी पाठशालायां पठति।

पाठशालायां विद्यार्थी पठति।

पठति विद्यार्थी पाठशालायाम्।

विद्यार्थी पठति पाठशालायाम्।

Tags

DOK Level 3: Strategic Thinking

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

निम्नलिखित वाक्येण यथासम्भव शुद्धं वाक्यं रचयतु। "कृषकः कृषति क्षेत्रम्।"

कृषकः क्षेत्रं कृषति।

क्षेत्रं कृषकः कृषति।

कृषति कृषकः क्षेत्रम्।

कृषकः कृषति क्षेत्रम्।

Tags

DOK Level 3: Strategic Thinking

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?