अकारान्त पुल्लिङ्ग नपुन्सकलिङ्गम् च

अकारान्त पुल्लिङ्ग नपुन्सकलिङ्गम् च

6th Grade

10 Qs

quiz-placeholder

Similar activities

Kriya

Kriya

5th - 7th Grade

10 Qs

कारक

कारक

6th Grade

8 Qs

क्रिया 6th

क्रिया 6th

6th Grade

10 Qs

sangya

sangya

6th Grade

10 Qs

VIRAM CHIHN

VIRAM CHIHN

6th - 10th Grade

10 Qs

SANSKRIT QUIZ

SANSKRIT QUIZ

5th - 6th Grade

10 Qs

सूक्तिस्तबकः

सूक्तिस्तबकः

6th Grade

13 Qs

Vachan badla

Vachan badla

3rd - 6th Grade

10 Qs

अकारान्त पुल्लिङ्ग नपुन्सकलिङ्गम् च

अकारान्त पुल्लिङ्ग नपुन्सकलिङ्गम् च

Assessment

Quiz

Other

6th Grade

Medium

Created by

Sarvesh Mishra

Used 4+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

.................. नाम राघवः अस्ति। (रिक्तस्थानं पूरयत।)
बालक का नाम राघव है।

बालकस्य

बालके

बालकेषु

बालकः

2.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

एतत् रामायणस्य ....................... अस्ति। (पुस्तक शब्दस्य, प्रथमा विभक्ति, एकवचनम्)

यह रामायण की पुस्तक है।

पुस्तकयोः

पुस्तकेन

पुस्तकम्

पुस्तके

3.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

कः .................. गच्छति? (बालक शब्दस्य, प्रथमा विभक्ति, एकवचनम्)
कौन-सा बालक जा रहा है?

बालकः

बालकस्य

बालके

बालकेषु

4.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

राजस्य .................. जलम् अस्ति। (पुस्तक शब्दस्य, सप्तमी विभक्ति, एकवचनम्)
राज की पुस्तक पर पानी है।

पुस्तकः

पुस्तकस्य

पुस्तके

पुस्तकम्

5.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

छात्राः ................. विद्यालयम् आगच्छन्ति। (गृह शब्दस्य, पञ्चमी विभक्ति, एकवचनम्)

छात्र घर से विद्यालय आते हैं।

गृहः

गृहात्

गृहं

गृहे

6.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

वयम् ........................ नेपालनगरं गमिष्यामः। (वायुयान शब्दस्य, तृतीया विभक्ति, एकवचनम्)

हम से वायुयान से नेपाल जाएँगे।

वायुयानैः

वायुयानेभ्यः

वायुयानात्

वायुयानेन

7.

MULTIPLE CHOICE QUESTION

2 mins • 1 pt

वृक्ष शब्दस्य, सप्तमी विभक्ति, द्विवचनस्य रूपं किं भवति?

वृक्षौ

वृक्षाभ्याम्

वृक्षयोः

वृक्षे

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?