संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

6th - 8th Grade

10 Qs

quiz-placeholder

Similar activities

चित्रम्

चित्रम्

6th Grade

10 Qs

CLASS-VI SANSKRIT CHAPTER-1 & 2

CLASS-VI SANSKRIT CHAPTER-1 & 2

6th Grade

15 Qs

शब्दरूपाणि

शब्दरूपाणि

8th - 10th Grade

10 Qs

सुभाषितानि २ (अष्टमी कक्षा)

सुभाषितानि २ (अष्टमी कक्षा)

8th Grade

10 Qs

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

संस्कृतम् अभ्यासः (सप्तमी कक्षा)

7th Grade

15 Qs

स्वावलम्बनम्

स्वावलम्बनम्

7th Grade

12 Qs

8 संसारसागरस्य नायकाः

8 संसारसागरस्य नायकाः

8th Grade

12 Qs

संस्कृत शब्दाः

संस्कृत शब्दाः

6th Grade

10 Qs

संस्कृत प्रश्नोत्तरी

संस्कृत प्रश्नोत्तरी

Assessment

Quiz

Other

6th - 8th Grade

Medium

Created by

Barkha Agrawal

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

FILL IN THE BLANK QUESTION

1 min • 1 pt

आङ्ग्लशब्दं लिखत

Write the English word

मेघः

2.

FILL IN THE BLANK QUESTION

1 min • 1 pt

आङ्ग्लशब्दं लिखत

Write the English word

मापिका

3.

FILL IN THE BLANK QUESTION

1 min • 1 pt

आङ्ग्लशब्दं लिखत

Write the English Word

धीवरः

4.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

एतेषु क्रियापदानि चित्वा लिखत।

Pick out the verb forms among these.

क्रीडति

नाम

सूर्यः

वपति

पिबन्ति

5.

MULTIPLE SELECT QUESTION

45 sec • 1 pt

एतेषु क्रियापदानि चित्वा लिखत।

Pick out the verb forms among these.

अस्ति

पर्वते

वदतः

चन्द्रः

मयूरः

6.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रिक्तस्थानानि नामपदेन पूरयत।

Fill in the blanks with suitable noun form.

एषः_______।

युवकः

बालिका

युवतिः

7.

MULTIPLE CHOICE QUESTION

30 sec • 1 pt

रिक्तस्थानानि नामपदेन पूरयत।

Fill in the blanks with suitable noun form.

एतत्_____।

विमान

विमानम्

विमानानि

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?