Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar & Composition Class 53 - Vruttis

Sanskrit Grammar & Composition Class 53 - Vruttis

University

11 Qs

Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

Sanskrit Grammar & Composition Class 15-Purvarupa,Pararupa,Avan

Assessment

Quiz

World Languages

University

Medium

Created by

Sowmya Krishnapur

Used 3+ times

FREE Resource

AI

Enhance your content in a minute

Add similar questions
Adjust reading levels
Convert to real-world scenario
Translate activity
More...

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

रामे + अपि =
रामैपि
रामयपि
रामेऽपि
रामापि

Answer explanation

रामे + अपि = रामेऽपि (पूर्वरूपसन्धिः)

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शम्भोऽव =
शम्भु + अव
शम्भौ + अव
शम्भो + अव
शम्भुः + अव

Answer explanation

शम्भोऽव = शम्भो + अव (पूर्वरूपसन्धिः)

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

पूर्वरूपसन्धिः कस्य अपवादः?
यणादेशस्य
सवर्णदीर्घस्य
वृद्धिसन्धेः
अयवादेशस्य

Answer explanation

पूर्वरूपसन्धिः अयवादेशस्य अपवादः (पदान्ते ए/ओ + अ = पूर्वरूपम्)

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

सत्यम् उत मिथ्या - रामेऽपि इत्यत्र ऽ चिह्नं नियमेन लेखनीयम्
सत्यम्
मिथ्या

Answer explanation

ऽ चिह्नस्य लेखनम् ऐच्छिकम्, लेखनीयमेव इति नियमः नास्ति

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

ऽ इत्यस्य उच्चारणं कथं भवति?
उच्चारणं न भवति

Answer explanation

ऽ (अवग्रह)चिह्नस्य उच्चारणं न भवति, लेखने एव उपयुज्यते

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शकन्ध्वादिगणस्य शब्देषु कः सन्धिः दृश्यते?
पूर्वरूपम्
पररूपम्
वृद्धिः
अवङादेशः

Answer explanation

शकन्ध्वादिगणस्य शब्देषु पररूपसन्धिः दृश्यते

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

राजन् - अत्र "टि" =
न्
अन्
जन्

Answer explanation

टि = अन्तिमः स्वरः + तदनन्तरं विद्यमानानि व्यञ्जनानि । राजन् इत्यत्र टि = अन्

Create a free account and access millions of resources

Create resources

Host any resource

Get auto-graded reports

Google

Continue with Google

Email

Continue with Email

Classlink

Continue with Classlink

Clever

Continue with Clever

or continue with

Microsoft

Microsoft

Apple

Apple

Others

Others

By signing up, you agree to our Terms of Service & Privacy Policy

Already have an account?