मीमांसावेदान्तदर्शनयोः रसप्रश्नः P-028

मीमांसावेदान्तदर्शनयोः रसप्रश्नः P-028

University

60 Qs

quiz-placeholder

Similar activities

सांख्ययोगमीमांसावेदान्तदर्शनानां रसप्रश्नः VSP

सांख्ययोगमीमांसावेदान्तदर्शनानां रसप्रश्नः VSP

University

58 Qs

Harihar Kaka MCQ

Harihar Kaka MCQ

10th Grade - Professional Development

55 Qs

life and teaching of swami vivekananda

life and teaching of swami vivekananda

10th Grade - Professional Development

60 Qs

untitled

untitled

12th Grade - University

60 Qs

02 राजस्थान की स्थिति महत्वपूर्ण प्रश्न03,04,05

02 राजस्थान की स्थिति महत्वपूर्ण प्रश्न03,04,05

University

57 Qs

मीमांसावेदान्तदर्शनयोः रसप्रश्नः P-028

मीमांसावेदान्तदर्शनयोः रसप्रश्नः P-028

Assessment

Quiz

Other

University

Medium

Created by

Anantha krishna

Used 1+ times

FREE Resource

60 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

"द्वादशलक्षणी” इत्यत्र लक्षणशब्दस्य कोऽर्थः?
लक्षणम्
विभागः
अध्यायः
संख्यावाचकः

2.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

धर्मे प्रमीयमाणे तु वेदेन करणात्मना । _____________ मीमांसा पूरयिष्यति॥
प्रस्थानभागं
इतिकर्तव्यताभागं
एतेषु न कोऽपि
साधनाभागं

3.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

मीमांसकमते वेदस्य लक्षणं किम् ?
अपौरुषेयवाक्यम्
पौरुषेयवाक्यम्
देववाक्यम्
विधिवाक्यम्

4.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

समुचितक्रमं चिनुत।
विधि:, मन्त्र:, निषेध:, नामधेयम्, अर्थवाद:
विधि:, मन्त्रः, नामधेयम्, निषेधः, अर्थवाद:
मन्त्र:, विधि:, अर्थवाद:, निषेध:, नामधेयम्
नामधेयम्, निषेध:, विधि:, अर्थवाद:, मन्त्रः

5.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

शाब्दीभावनाया: साधनाकाङ्क्षायां किम् अन्वेति ?
प्राशस्त्यज्ञानम्
प्रमाणज्ञानम्
आख्यातज्ञानम्
लिङादिज्ञानम्

6.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

अङ्गप्रधानसम्बन्धबोधको विधि: भवति -
प्रयोगविधि:
विनियोगविधि:
विकल्पविधि:
उत्पत्तिविधि:

7.

MULTIPLE CHOICE QUESTION

45 sec • 2 pts

पदार्थद्वयस्य आकाङ्क्षा किम् उच्यते ?
स्थानम्
समाख्या
प्रकरणम्
प्रवृत्तिः

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?