Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

University

10 Qs

quiz-placeholder

Similar activities

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

Sanskrit Grammar&CompositionClass28भिद्,छिद्,कृ,क्री,मुष्,ग्रह्

University

12 Qs

 Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

University

12 Qs

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

Sanskrit Grammar & Composition Class31-Halsandhisangraha,Visarga

University

12 Qs

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

Sanskrit Grammar & Composition - Class 03 Karma & It yogyataa

University

12 Qs

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

Sanskrit Grammar & Composition - Class 04 Tiṇ Pratyayas

University

12 Qs

Sanskrit - बिलस्य वाणी न कदापि श्रुता

Sanskrit - बिलस्य वाणी न कदापि श्रुता

5th Grade - Professional Development

12 Qs

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Sanskrit Grammar & Composition Class23-AdadiGanaViseshaDaturupas

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

10 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - शङ्करः वेद-वेदाङ्गानि _______________ (विद्)
वित्ति
विदति
वेत्ति
वेदति

Answer explanation

विद् लट् प्रथम.१ = वेत्ति । शङ्करः वेत्ति ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - राक्षसाः दण्डकारण्ये ऋषिगणान् _______________ (हन्)
हन्ति
घ्नन्ति
हनन्ति
घ्नति

Answer explanation

हन् लट् प्रथम.३ = घ्नन्ति । राक्षसाः घ्नन्ति ।

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - वयम् अधुना कुम्भमेलायां _______________ (अस्)
स्मः
अस्मः
स्म
असामः

Answer explanation

अस् लट् उत्तम.३ = स्मः । वयं स्मः ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - इमौ राक्षसौ ग्रामजनान् _______________ (अद्)
अदन्ति
अत्ति
अत्थः
अत्तः

Answer explanation

अद् लट् प्रथम.२ = अत्तः । राक्षसौ अत्तः ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - त्वम् अष्टाध्याय्यां कान् अध्यायान् _______________ (विद्)
वेत्त
वेत्थ
वित्थ
वित्सि

Answer explanation

विद् लट् मध्यम.१ = वेत्सि / वेत्थ । त्वं वेत्सि / त्वं वेत्थ ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - वयं निरपराधिनं न _______________ (हन्)
हन्मः
हनामः
घ्नमः
हंमः

Answer explanation

हन् लट् उत्तम.३ = हन्मः । वयं हन्मः ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

विद् + तः - कः सन्धिः?
जश्त्वम्
चर्त्वम्
छत्वम्
गुणः

Answer explanation

विद् + तः = वित्तः (चर्त्वसन्धिः)

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?