Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

University

12 Qs

quiz-placeholder

Similar activities

 Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

Sanskrit Grammar & Composition Class26-VisheshaDhatus-दा,वृ,आप्

University

12 Qs

चतुरः अध्यापकः_7th

चतुरः अध्यापकः_7th

6th Grade - University

10 Qs

Raghuvamsha Sarga 12 - Vyakarana aspects in Shlokas Part 1

Raghuvamsha Sarga 12 - Vyakarana aspects in Shlokas Part 1

University

9 Qs

Sanskrit Grammar & Composition Class 32 - Lan Lakara (2,7,3)

Sanskrit Grammar & Composition Class 32 - Lan Lakara (2,7,3)

University

15 Qs

धातुरूपाणि

धातुरूपाणि

University

10 Qs

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Sanskrit Grammar & Composition Class 25-VisheshaDhaturupas

Assessment

Quiz

World Languages

University

Easy

Created by

Sowmya Krishnapur

Used 1+ times

FREE Resource

12 questions

Show all answers

1.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - वयं रात्रौ दशवादने _______________ (शी)
शीमहे
शयामहे
शेमहे
शय्महे

Answer explanation

शी लट् उत्तम.३ = शेमहे । वयं शेमहे ।

2.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - एते बालाः उपनिषदम् _______________ (अधि + इ)
अधीते
अधीयते
अधीयन्ते
अध्यन्ते

Answer explanation

अधि+इ लट् प्रथम.३ = अधीयते । बालाः अधीयते ।

3.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - शिशुः मातुः अङ्के _______________ (शी)
शेते
शयते
शयाते
शीयते

Answer explanation

शी लट् प्रथम.१ = शेते । शिशुः शेते ।

4.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - त्वं रामायणम् _______________ (अधि+इ)
अधीषे
अधीसे
अध्यैषे
अधीयसे

Answer explanation

अधि+इ लट् मध्यम.१ = अधीषे । त्वम् अधीषे ।

5.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - अहं त्वां न _______________ (हा)
हामि
जहिमि
जहीमि
जहामि

Answer explanation

हा लट् उत्तम.१ = जहामि । अहं जहामि ।

6.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

लट्-लकाररूपेण रिक्तस्थानं पूरयत - साधवः हिंसां _______________ (हा)
जहन्ति
जहति
जहाति
जहिति

Answer explanation

हा लट् प्रथम.३ = जहति । साधवः जहति ।

7.

MULTIPLE CHOICE QUESTION

1 min • 1 pt

शी-धातोः लट्-लकाररूपेषु गुणः कुत्र भवति?
एकवचने
बहुवचने
प्रथमपुरुषे
सर्वत्र

Answer explanation

शी-धातोः लटि सर्वत्र गुणः भवति ।

Create a free account and access millions of resources

Create resources
Host any resource
Get auto-graded reports
or continue with
Microsoft
Apple
Others
By signing up, you agree to our Terms of Service & Privacy Policy
Already have an account?